________________
श्रीदशवैकालिकसूत्रम्
स्वगत्या तत्र चाबलाद्, ददत् पाठं गतेरिव ।
सार्थं दध्यौ ध्रुवं कस्या-प्यसौ धन्यस्य खेलनम् ।।८५३।।
अयं क्रीडामरालोऽस्तु, मम स्वयमुपागतः । स्वयं करतलप्राप्तं, कश्चिन्तामणिमुज्झति ? ।।८५४ ।। उत्थाय मत्तमातङ्ग-गामिनी साथ भामिनी । पद्माक्षी पद्मिनीकन्दमिव सोनन्दमाददे ।।८५५ ।।
पाणिपद्मे निजे राज-हंसं तं विनिवेश्य सा । लीलया खेलयामास, स्वपुत्रमिव वल्लभम् ।।८५६।। तं ममार्ज हरन्तीव, करेणाऽभ्रागमश्रमम् । स्नातोत्थितस्याङ्गमिव, सुखस्पर्शेन वाससा ।।८५७ ।। अथोवाच सखीं रत्न- खचितं स्वर्णपञ्जरम् ।
आनयास्मिन् यथा राज-हंसो वसति राजवत् ।।८५८।। यावत्प्रववृत्ते गन्तुं, तस्यार्थस्य कृते सखी ।
तावदूंचे मरालेन, दिव्यगीर्वाणभाषा ।। ८५९ ।। मां मुञ्च मद्वचोहंसं, निदध्याश्चित्तपञ्जरे ।
प्रियं ते प्रथयिष्यामि,
किं च साधुर्विवेकस्ते यत्प्रियातिथिरागतः ।
पञ्जरे क्षिप्यत इति,
राजहंसेन भाषि ।।८६१।।
मुधाकृतसुधारसम् ।।८६० ।।
,
पक्षी वदति यद् दिव्य-वाचेत्येकं सुविस्मिता ।
द्वितीयं पक्षिणाप्येवं, तर्कितेति च लज्जिता ।।८६२ ।। युग्मम् ३ है + ऊचे ज्ञातोऽसि नेदृक् त्वं, क्षूणमंत्र ममागतम् । विशिष्टातिथ्ययोग्योऽसि, प्रियंवद ! वदप्रियम् ।।८६३ ।।
Jain Education International
मा विलम्बस्व सोत्कास्मि, यत्प्रकान्तं त्वयास्ति तत् ।
वार्ता ह्यैकथ्यमाना स्यान्, मधुरा मधुनोऽपि हि ।।८६४ ।।
च ७-९. ।। १. वर्तते इति शेषः ।। २. तं हंसमिति शेषः ।। ५०खी २ ।। ० ०तम् ४ । ३. पक्षी
०मा० ६-१० ।। स० ५-१० ।। ०तः ४-१० ।। ०० १०,
शेषः, अपराधः ।। क्ष० ४-१० ।। अयं मूलपाठः १० टिप्पण्यामपि ।।
१०९
For Personal & Private Use Only
www.jainelibrary.org