________________
४०५
श्रीदशवैकालिकसूत्रम् तम्हा असणपाणाई, कीयमुद्देसियाहडं । वजयंति ठियप्पाणो, निग्गंथा धम्मजीविणो ।।४९।। स्पष्टः । नवरम् । स्थितात्मानः-स्थितः संयमे आत्मा येषां ते तथा ।। उक्तम् अकल्पाख्यं त्रयोदशं स्थानं, चतुर्दशमाहकंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजंतो अलणपाणाई, आयारा परिभस्सइ ।।५।।
कांस्येसु-कञ्चोलकादिषु । कांस्यपात्रेषु-स्थालादिषु । कुण्डमोदेषुहस्तिपादाकारमृन्मयभाजनेषु । भुजानः । शुद्धमप्यशनपानादि । आचारात्साधुसत्कात् । परिभ्रश्यति ।।
कथमित्याहसीओदगसमारंभे, मत्तघोयणछड्डणे । जाई छनंति भूयाई, दिट्ठो तत्थ असंजमो ।।५१।।
शीतोदकेन-सचेतनोदकेन कांस्यभाजनधावनारम्भे । अमत्रधावनछर्दनेकुण्डमोदादिक्षालनजलोज्झने । यानि क्षण्यन्ते-हिंस्यन्ते । भूतानि-अप्कायादीनि । एष तत्र गृहिभाजने । साधोः असंयमाख्यो दोषः स्वामिना दृष्टः ।।
किच्चपच्छाकम्मं पुरेकम्मं, सिया तत्थ न कप्पए । एयमटुं न भुंजंति, निग्गंथा गिहिभायणे ।।५२।। स्पष्टः । उक्तं चतुर्दशं, पञ्चदशममाह
आसंदीपलियंकेसु, मंचमासालएसु वा । . अणायरियमज्जाणं, आसइत्तु सइत्तु वा ।।५३।।
. आसन्दी-आसनविशेषः, चूडीयक इति प्रसिद्धः । पल्यको मञ्चः । आसामस्त्येन शालते, आसनेषु शोभते आशालक:-अवष्टम्भनयुक्तमासनं, सिंहासनमित्यर्थः । एवनाचरितम् । आर्याणाम्-साधूनाम् । आसितुं शयितुं वा ।।
रूप: १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org