________________
४०४ - श्रीतिलकाचार्यविरचितटीकायुतम् .
तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । तसकायसमारंभं, जावजीवाइ वजए ।।४५।। सूत्रत्रयं प्राग्वत् । त्रसकायं न हिंसन्ति-आरम्मप्रवृत्त्येति ज्ञेयम् ।। .
उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम् । एतत्प्रतिपादनादुक्ता मूलगुणाः । अधुनैतवृत्तिभूतोत्तरगुणावसरः । ते चाकल्पादयः षट् । तत्रालल्पो द्विविधः । शिक्षकस्थापनाकल्पः, अकल्पस्थापनाकल्पश्च । तत्राद्यः । अनधीतपिण्डनियुक्त्यादिना शैक्षेण आनीतमाहारादि साधूनां न कल्पते । उक्तं च- .
अणहीया खलु जेणं, पिंडेसणसिज्जपाएसा । तेणाणियाणि ज़इणो, कप्पंति न पिंडमाईणि ।।१।। उउबद्धंमि न अनला, नपुंसका वासावासासु दोवि नो सेहा । दिक्खिज्जंति सहेट्ठवणाकप्पो इमो होइ ।।२।। [ ] अकल्पस्थापनाकल्पं त्वाहजाइं चत्तारि भुजाई, इसिणाहारमाइणि । ताई तु विवजितो, संजमं अणुपालए ॥४६।।
यानि चत्वार्यभोज्यानि-उद्गमादिदोषैरकल्पनीयानि । ऋषीणाम्-साधूनाम्। आहारादीनि-आहारशय्यावस्त्रपात्राणि । तु विवर्जयेत्-अगृह्णन् । संयममनुपालयेत्।।
एतदेव स्पष्टयतिपिंडं सिजं च वत्थं च, चउत्थं पायमेवय । अकप्पियं न इच्छिज्जा, पड्रिगाहिज कप्पियं ।।४७।। स्पष्टः । अकल्पिके दोषमाहजे नियागं ममायंति, कीयमुद्देसियाहडं ।
वहं ते समणुजाणंति, इई वुत्तं महेसिणा ।।४।। ये-केचिद् द्रव्यसाध्वादयः । नियागंति-नित्यमामन्त्रितं पिण्डम् । ममायन्ति-गृह्णन्ति । क्रीतमौदेशिकाहृतं च-एतानि क्षुल्लकाचारकथोक्तवत् । वधम्-त्रसस्थावरादिघातम् । ते समनुजानन्ति-दायकप्रवृत्त्यनुमोदनेन । इत्युक्तं महर्षिणा-श्रीवीरस्वामिना ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org