SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४०३ श्रीदशवकालिकसूत्रम् तालियंटेण पत्तेण, साहाविहुयणेण वा । न ते विइउमिच्छंति, वियावेऊण वा परं ।।३७।। स्पष्टः । उपकरणात् तद्विराधनेति परिहरनाहजंपि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वाउमुदीरंति, जयं परिहरंति य ।।३८।। यदपि वस्त्रं वा, पात्रं वा, कम्बलं पादप्रोञ्छनम्-एषां धर्मोपकरणं तेनापि । न ते वातमुदीरयन्ति-अयतं प्रत्युपेक्षणादिक्रियया । यतम् । परिहरन्ति च-परिभुञ्जते।। तम्हा एवं वियाणिन्ता, दोसं दुग्गइवड्डणं । वाउकायसमारंभं, जावजीवाइ वजए ।।३९।। प्राग्वत् ।। उक्तो दशमस्थानविधिः, एकादशमाहवणस्सइकायं न हिंसंति, मणसा वयसकायसा । तिविहेण करणजोएणं, संजया सुसमाहिया ।।४।। वणस्सइकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।।४१।। तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । वणस्सइकायसमारंभं, जावजीवाइ वजए ॥४२॥ सूत्रत्रयं प्राग्वत् ।। उक्तमेकादशं, द्वादशमाहतसकायं न हिंसंति, मणसा वयसकायसा । तिविहेण करणजोएणं, संजया सुसमाहिया ॥४३॥ तसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥४४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy