________________
श्रीदशवैकालिकसूत्रम् • यत्रांहारेषु दारेषु, येषां स्नेहो भवेद्बहुः ।
शीतं तान् व्यथते नैव, तदन्यव्यथकं हि तत् ।।१७२२।। कूपे निपेतुः किल शीतभीत्या, धूमध्वजाः केचन मृत्युहेतोः । नो चेत् कथं तेषु कदुष्णमम्भो ?, धूमायमानं च तदीक्ष्यते किम् ? ।।१७२३ । ।इन्द्रवज्रा हिमर्तुराजस्य भटो भटाग्रणीः, शीताभिधानोऽवगणय्य पावकान् । बाह्यान् किलान्तर्गतमौदरानलं, क्रष्टुं वपुर्वप्रतटीमटत्यसौ ।।१७२४ ।। उपजातिः देवार्चादिनिमित्तानां, कुसुमानां विनाशनात् । अस्पृश्यं शीतमित्यासीत्, प्रावृताङ्गो जनः किल ।।१७२५ ।। निर्दह्य लक्ष्मीललनानिवासान्, मध्वाख्यपीयूषरसस्य कुम्भान् । मधुव्रतानां किल शीतकालो, ददौ गलेऽङ्गुष्ठमसौ नृशंसः ।।१७२६।। उपजातिः सर्वत्र विजययात्रां, क्षमाधिपाः सगुणविशरधर्मभृतः । विदधति सुसाधुसैन्याः, परलोकं यत्र साधयितुम् ।।१७२७ ।। आर्या शीते स्फीते पतत्येवं, मा स्मासौ निशि पीड्यते । इत्यांद्रचित्ता सा साधु, धीवरी प्रावृणोत् तृणैः ।।१७२८ ।। प्रातर्ने तया साधु-राख्यद् धर्मं स तत्पुरः । दृष्टोऽसि क्वाप्यदः पृष्टः, शिष्टवान् प्राग्भवानपि ।।१७२९।। साथ विज्ञाय दौर्गन्ध्य-मात्मनः साधुनिन्दया । धिग् मामिति निनिन्द स्वं, मुनिमक्षमयच्च तम् ।।१७३० ।। साधुर्धर्मश्रियः साध्व्याः, श्राविकां तां समार्पयत् । साधर्मिकीति श्राद्धोऽस्यै, नागिलः स्वाश्रयं ददौ ।।१७३१।।
एकान्तरोपवासैः सा, तत्रास्थाद् द्वादशाब्दिकाम् । . कृत्वाथानशनं मृत्वा-च्युतेन्द्रस्य महिष्यभूत् ।।१७३२ ।। .० १.१० ।। . मो० ५.१० ।। १. निर्दयः २ टि०, क्रूरः १० टि० ।। २. पक्षे ज्या १० टि० ।। ३. बाणः १० टि० ।। ४. धनुः १० टि० ।। ५. यत्र शीतकाले, नृपपक्षे-ज्यासहितविशिष्टबाणयुक्तधनुर्धराः सुनिपुणसैनिकाः राजानः परदेशं साधयितुं सर्वत्र विजययात्रां विदधति, साधुपक्षे क्षमानिध आचार्या अपि चतुर्मासकालानन्तरं शीतकाले गुणसमन्विताहिंसकधर्मधारकाः सुमुनिपरिवृताः भवान्तरं साधयितुं विहारयात्रां कुर्वन्ति ।। ० डितः ६.८-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। * सा० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। है तया नेमे तमथ तद् धर्म ३ टिप्पण्यां ।। + oर्धा० १.३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org