________________
१६८ श्रीतिलकाचार्यविरचितटीकायुतम्
जरासन्धस्ततः क्रुद्धः, स्वविरोधिवधोत्सुकः । मुञ्चन् हक्कां प्रयाणाय, ढक्कां वेगादवीवदत् ।।१५४७ ।। अथ कालः क्षमापल-मूचे राजाङ्गजोऽग्रजः । यदवो मृदवः पङ्का-दपि रङ्काः प्रभो! मम ।।१५४८।। कराल: करवालो मे, क्रेव्याद इव यादवान् । मा शोची: प्रेयसस्तेऽरीन्, स्वसः ! कवलयिष्यति ।।१५४९।। अहत्वा न वलिष्येऽरीन्, यत्र तत्र गतानपि । जामेऽहं कालवत् कालः, प्रतिज्ञां कृतवानिति ।।१५५०।। इत्युदित्वातिसत्त्वाढ्यः, पराक्रम इवाङ्गवान् । राजन् ! राजन्यसैन्येन, चलति स्म धृतस्मयः ।।१५५१।।
इतः समुद्रविजय-क्ष्माभृता रणहेतवे । पृष्टः क्रोष्टुकिराचष्ट, तदिष्टं स्पष्टया गिरा ।।१५५२।। प्रतीची प्रति याताना-मपि तोयनिधेस्तटे । वर्धिष्यते प्रतापो वः, सूर्यस्येव न हास्यति ।।१५५३।। यत्र भामा हरेः पत्नी, तनुजौ जनयिष्यति । भरतार्द्धपतिर्भावी, हरिस्तत्र वधादरेः ।।१५५४ ।। श्रुत्वेदं यदुराजेन्दुः, सोग्रसेननृपस्तदा । मुमुच मथुरामेका-दशाकोटिकुलान्वितः ।।१५५५ ।। युक्त: सूर्यपुरीयाभिः, सप्तभिः कुलकोटिभिः । ययौ विध्याटवीमध्ये, प्राप्तः कालोऽपि पृष्ठतः ।।१५५६।।
कृष्णसान्निध्यकृद्देव्या-वासान् पटकुटीमयान् । चक्रे चलत्पुरीरूपान्, हस्त्यश्वरथसङ्कुलान् ।।१५५७।। अमानुषान् पुनः सर्वान्, चितां पथि तथा व्यधात् ।
पार्श्वे चैकाकिनीमेका-मबलां रोदनाकुलाम् ।।१५५८।। युग्मम् १. राक्षसः १० टि० ।। २. अतिशयप्रियान् १० टि० ।। ३. हे भगिनि ! ।। * व्य० २ ।। ४. हे भगिनि ! १० टि० ।। • किल ६ ।। ५. शोभमानः ३ टि० ।। ६. गर्वः ३ टि० ।। 0 चिन्ता 6.१०, चिन्तां ९ ।।
सदा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org