________________
श्रीतिलकाचार्यविरचितटीकायुतम्
हृदि तस्य न्यधाद् बाणं, स्वामाक्रष्टुमिव प्रियाम् । तेन खेटेन तंत्रात्म-सङ्कल्पविधृतामपि ।।५८१।। प्रहारमूर्च्छया तं च, पतितं पवनादिभिः । आश्वास्योत्थाप्य शङ्खोऽथ, युद्धाय पुनराह्वत ।।५८२ ।। स ऊचे स्वामिवत्त्वं मे, तवाहं पत्तिमात्रवत् । त्वया जीवितदानेन, क्रीतोऽस्मि गुणशेवधे! ।।५८३।। . तदा चाभ्याययुः खेटा, मणिशेखरसेवकाः । शङ्ख ज्ञात्वोपकर्तारं, नेमुस्तेऽपि स्वनाथवत् ।।५८४ ।। दध्यौ यशोमती चित्ते, धन्याहं गुणरागिणी । दोनधर्मसमिद्विरो, यन्मे पतिरभूदयम् ।।५८५।। ऊचेऽथ खेचरः शङ्ख, किं करोमि ? तव प्रियम् । सिद्धायतनयात्रार्थ-मस्माकमतिथिर्भव ।।५८६।। शङ्खः स्वीकृत्य तस्योक्तं, शिबिरे प्रेष्य खेचरौ । । . प्रेषीत् प्रज्ञाप्य वृत्तं स्वं, तत्सर्वं हस्तिनापुरे ।।५८७।। यशोमत्याश्च तां धात्री-मानाय्य खेचरैस्ततः । शङ्खो जगाम वैताढ्यं, धात्रीयशोमतीयुतः ।।५८८।। सिद्धायतनचैत्यानि, ववन्दे तत्र भक्तितः । स्नात्रपूजादिकं चक्रे, यशोमत्या समं तदा ।।५८९।।
शङ्ख स्वे कनकपुरे, नीत्वाथ मणिशेखरः । मणिमौक्तिकवस्त्रादि-प्रभूतं प्राभृतं व्यधात् ।।५९०।। यशोमतीशङ्खयुग्मं, शचीशचीशयुग्मवत् ।
खेचर्यः खेचराः सर्वे, कौतुकाद् द्रष्टुमैयरुः ।।५९१।। तत्र शङ्खस्य रूपेण, विक्रमेण च रजिता ।
बहवः खेचरास्तस्मै, ददिरे निजपुत्रिकाः ।।५९२।। १. हृदि १० टि० ।। * तदैवा० ६-१० ।। ॐ खेदात् ५ ।। २. दानधर्मयुधेषु वीरः १० टि० ।।० ख० १.६-१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org