________________
१९२ . श्रीतिलकाचार्यविरचितटीकायुतम्
सुभूमिभागोद्यानस्था, सहाम्यातापनामहम् । सूर्यबिम्बे न्यस्तदृष्टि-रित्यार्यां पृच्छति स्म सा ।।१८३२।। ऊचुस्ताः कल्पते नैव, साध्वीनां वेसतेर्बहिः । कर्तुमातापनाकष्टं, प्रतिषिद्धं यदागमे ।।१८३३।। अनाकयेव तद्वाचं, तदुद्यानमुपेत्य सा । आतापनामुपास्त, गभस्तिन्यस्तलोचना ।।१८३४ ।।
तदैककामुकस्याङ्क-पर्यङ्कक्रोडमध्यगा । धृतातपत्रा चैकेन, परेण प्रेरितानिला ।।१८३५ ।। बध्यमानकचैकेन, परेणाङ्के धृतांहिका । देवदत्तानया वेश्या, दृष्टा शिबिकया यती ।।१८३६।। युग्मम् एषेव तपसानेन, भूयासं पञ्चभर्तृका । अच्छिन्नभोगतृष्णा सा, निदानं बद्धवत्यदः ।।१८३७ ।। सर्वाङ्गशौचशीला सा, जाताथ च बकुशव्रता । निषिध्यमाना साध्वीभिः, सेर्त्यमेवं व्यचिन्तयत् ।।१८३८ ।।
आर्यिकाणां पुराभूवं, गृहस्था गौरवास्पदम् । भिक्षाको मामिदानीं तु, सन्तक्षन्ति पदे पदे ।।१८३९।। . किमेताभिर्ममेदानी-मिति ध्यात्वा स्थिता पृथक् । एकाकिन्यपि सा स्वैरं, चिरं व्रतमपालयत् ।।१८४० ।। अथाष्टमासी संलिख्य, तेदनालोच्य सा मृता । देवी बभूव सौधर्मे, नवपल्योपमस्थितिः ।।१८४१।। द्रौपद्यभूत् ततश्च्युत्वा, प्राकृताञ्च निदानतः ।
पञ्चैते पतयोऽमुष्या, बभूवुर्विस्मयोऽत्र कः ? ।।१८४२ ।। * स०२ ।। १. उपाश्रयाद् ९ टि० ।। . ०ण्यै० २.४ ।। २. अकार्षीत् ९ टि० ।। ३. एकः कामुकः कबरी बनाति ९ टि० ।। ४. एकेन उत्सङ्गे चरणौ धृतौ ९ टि० ।। 0 भिधा ६-१० ।। ५. साध्व्या ।।* ०यान्त्यनया तदा ६-१० ।। ६. गच्छन्ती ३ टि०, यान्ती १० टि० ।। ७. समणी वि हु विसयरसा० यः स्पर्शसौख्यलवमिच्छति मृदुबुद्धिः ९ टि० ।। २ ०यां० २.९ ।। + ०क्षु० ५-१० ।। ८. पगि पगि ताडइ ९ टि०, भर्त्सन १० टि० ।। ९. निदानम् ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org