________________
३२४.
श्रीतिलकाचार्यविरचितटीकायुतम्
तृङ्गिकाशिखरे, दर्या - मुपाश्रयमशिश्रियत् ।
श्रीवीरस्येव तस्यापि, सिद्धार्थो रक्षकः स्थितः ।। ३४३३।।
मासपारणकेऽन्येद्यु- विशन्तं कुत्रचित् पुरे ।
सार्भाम्भोवाहिनी कैंपो - पगा कापि वपुर्निःप्रतिकर्मापि, बलस्य बेलभिन्निभम् ।
।। ३४३४ ।।
न धूलीधूसरमपि, रत्नं त्यजति रत्नताम् ।।३४३५।। . तद्रूपप्रेक्षणाक्षिप्ता, विमना मदनातुराः ।
घटं विमुच्य पुत्रस्य, कण्ठे रज्जुं बबन्ध सा ।। ३४३६ ।। यावत् कूपे क्षिपत्यर्भं, तावद् दृष्टा बलेन सा । ततो वेगेन ववले, तां प्रबोध्य मृगीदृशम् ।।३४३७ ।। अनर्थकूपं धिग् रूपं, ममेति विमृशन् बलः । इतोऽहं न प्रवेक्ष्यामि, वसग्रामपुरादिषु ।।३४३८ ।। तदा मासोपवासी च, वनवासी च स स्थितः ।, तृणकाष्ठादिहारिभ्यो, भिक्षया पारणं व्यधात् ।।३४३९ ।। काष्ठादिहारकाः प्राहुः, स्वराज्येषु वनेऽत्र भोः ! । देवो वा दानवो वापि, दुस्तपं तप्यते तपः । । ३४४० ।। अस्मद्राज्यापहाराय, कोऽप्यऽयं किं तपस्यति ? । भूयांसो भूभुजोऽभ्येयु-स्तं हन्तुं तद्वनं ततः । । ३४४१ ।। सिद्धार्थस्तत्समीपस्थः, सिंहांस्तस्य व्यधात् पुरः । दृष्ट्वा तांश्चकिताः सर्वे, नत्वा रामं ययुर्जवात् ।। ३४४२ ।। वने तपस्यतस्तस्य, तपसामनुभावतः । व्याला अपि समं प्रापु-म - र्मन्त्रैरिव वशीकृताः ।। ३४४३।। स्वाध्यायध्वनिना तस्य, केऽपि सिंहादयः पुनः । विमुक्तपिशिताहाराः, श्रावका इव जज्ञिरे ।। ३४४४ ।। शिष्या इव गुरोः केऽपि सत्त्वास्तं पर्युपासते । वैरायन्ते न तत्पार्श्वे, वैरिणोऽपि परस्परम् ।।३४४५।। ं
१. बालकेनसहिता ।। कापि कूपगा बलमै० २.६ - १० ।। २. इन्द्रनिभम् १० टि० ।। स व्याघ्रादिव
जम्बुकः २६ - १०, अयं मूलपाठः १० टिप्पण्यामपि ।। ० सं० ५-८ १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org