SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३२४. श्रीतिलकाचार्यविरचितटीकायुतम् तृङ्गिकाशिखरे, दर्या - मुपाश्रयमशिश्रियत् । श्रीवीरस्येव तस्यापि, सिद्धार्थो रक्षकः स्थितः ।। ३४३३।। मासपारणकेऽन्येद्यु- विशन्तं कुत्रचित् पुरे । सार्भाम्भोवाहिनी कैंपो - पगा कापि वपुर्निःप्रतिकर्मापि, बलस्य बेलभिन्निभम् । ।। ३४३४ ।। न धूलीधूसरमपि, रत्नं त्यजति रत्नताम् ।।३४३५।। . तद्रूपप्रेक्षणाक्षिप्ता, विमना मदनातुराः । घटं विमुच्य पुत्रस्य, कण्ठे रज्जुं बबन्ध सा ।। ३४३६ ।। यावत् कूपे क्षिपत्यर्भं, तावद् दृष्टा बलेन सा । ततो वेगेन ववले, तां प्रबोध्य मृगीदृशम् ।।३४३७ ।। अनर्थकूपं धिग् रूपं, ममेति विमृशन् बलः । इतोऽहं न प्रवेक्ष्यामि, वसग्रामपुरादिषु ।।३४३८ ।। तदा मासोपवासी च, वनवासी च स स्थितः ।, तृणकाष्ठादिहारिभ्यो, भिक्षया पारणं व्यधात् ।।३४३९ ।। काष्ठादिहारकाः प्राहुः, स्वराज्येषु वनेऽत्र भोः ! । देवो वा दानवो वापि, दुस्तपं तप्यते तपः । । ३४४० ।। अस्मद्राज्यापहाराय, कोऽप्यऽयं किं तपस्यति ? । भूयांसो भूभुजोऽभ्येयु-स्तं हन्तुं तद्वनं ततः । । ३४४१ ।। सिद्धार्थस्तत्समीपस्थः, सिंहांस्तस्य व्यधात् पुरः । दृष्ट्वा तांश्चकिताः सर्वे, नत्वा रामं ययुर्जवात् ।। ३४४२ ।। वने तपस्यतस्तस्य, तपसामनुभावतः । व्याला अपि समं प्रापु-म - र्मन्त्रैरिव वशीकृताः ।। ३४४३।। स्वाध्यायध्वनिना तस्य, केऽपि सिंहादयः पुनः । विमुक्तपिशिताहाराः, श्रावका इव जज्ञिरे ।। ३४४४ ।। शिष्या इव गुरोः केऽपि सत्त्वास्तं पर्युपासते । वैरायन्ते न तत्पार्श्वे, वैरिणोऽपि परस्परम् ।।३४४५।। ं १. बालकेनसहिता ।। कापि कूपगा बलमै० २.६ - १० ।। २. इन्द्रनिभम् १० टि० ।। स व्याघ्रादिव जम्बुकः २६ - १०, अयं मूलपाठः १० टिप्पण्यामपि ।। ० सं० ५-८ १० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy