SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३२५ श्रीदशवैकालिकसूत्रम् एंकः पुनर्मुगस्तस्य, जातजातिस्मृतिर्मुनेः । नित्यं चतुर्दिशं भ्राम्यन्, भिक्षादातॄनशोधयत् ।।३४४६।। अन्येधुरागमत् कोऽपि, कुतश्चनापि पत्तनात् । तत्र चारूणि दारूणि, ग्रहीतुं काष्ठहारकः ।।३४४७ ।। भूरिभृत्यपरिवारः, छेदं छेदं तरून् करान् । भूयास्य॑नांसि तैः सन्ति, भ्रियमाणानि भृत्यकैः ।।३४४८।। जाता रसवती तावद्, भोक्तुं काल उपस्थितः । अधोऽर्धच्छिन्नवृक्षस्य, रथकार उपाविशत् ।।३४४९।। शुद्धिमेतामुपादाय, स मृगो मुनिमभ्यगात् । संज्ञया ज्ञापयित्वा तं, विहर्तुमुदतिष्ठिपत् ।।३४५० ।। भोक्तुं तेषूपविष्टेषु, बलदेवो महाऋषिः । मासान्तपारणायागात्, मृगदर्शितवर्त्मकः ।।३४५१।। सोममूर्ति. बलं वीक्ष्य, राजर्षि रथकृद्दृशौ । हर्षबाष्पाम्बुसम्पूर्ण-चन्द्रास्मश्रियमापतुः ।।३४५२।। सुसाधुदर्शनोद्भूत-महानन्दसुधोत्क्षितम् । धत्ते स्म रथकृत् क्षेत्रं, तदैव पुलकाङ्कुरान् ।।३४५३।। प्रशमाम्भोभृति प्राप्ते, तपस्तेजस्तडित्वति। मुन्यम्भोमुचि केकीव, ननर्त रथकृन्मनः ।।३४५४ ।। रथकृद् दध्यिवानागा-दवारण्येऽप्यसौ मुनिः । मम पुण्यैरिवाकृष्टः, कल्पद्रुरिव जङ्गमः ।।३४५५ ।। सुलब्धमर्त्यजन्माहं, भावी दिव्यसुखोऽस्मि वा । सतामपि प्रशस्योऽहं, मुनिनातिथिनामुना ।।३४५६।। अथ भक्तिभरानम्रः पञ्चाङ्गस्पृष्टभूतलः । प्रणम्य रामराजर्षि, स्वहस्तेन स्वयं तदा ।।३४५७।। प्रासुकानन्नपानादीन्, दैत्तेऽसौ भावयन्निति । भवेनादौ बभूवेद-मेव मे फलवद्दिनम् ।।३४५८ ।। युग्मम् १. गाडु इति भाषायाम् ।। * प्रीतः प्रणम्य रा० २ ।। * ददानो २.६-१०, दत्वासौ ५ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy