________________
श्रीदशवकालिकसूत्रम् जम्बूद्वीप इति द्वीपः, पोतवल्लवणोदधौ ।। कूपस्तम्भो यत्र मेरु-फ्रेमगङ्गासितः पटः ।।६१४ ।। तत्रास्ति भरतक्षेत्रं, बहुधान्यमनोहरम् ।
आश्चर्यं खात्रपातोऽस्मि-निर्दीनं च न कुत्रचित् ।।६१५।। पुरी तत्राऽस्ति मथुरा, यत्प्रसादावलोनकनात् । विमानान्यप्यमानानि, हिये वादृश्यतामगुः ।।६१६।। कोटिध्वजविराजीनि यत्र सौधानि रेजिरे । रङ्गद्गङ्गौघसंसङ्ग-शृङ्गारिहिमशृङ्गिवत् ।।६१७ ।। यत्र प्रवालशालीनि, स्वर्णश्रीसुन्दराणि च । परस्परोपमेयानि, गृहाणि च वनानि च ।।६१८ ।। प्राकारः शिखरी यत्र, प्रोल्लसत्कपिशीर्षकः । परैरभेद्यः कटकैः, खेलद्विद्याधरीजनः ।।१९।। हरिवंशशिरोरत्नं, यदुस्तत्राभवन्नृपः । यतो यादवा इत्याख्यां, लेभिरे हरिवंशजाः ।।६२०।। येन राजन्वती पृथ्वी, विदधे न्यायशालिना । ज्योतिष्मती निरभ्रेण मृगाङ्केणेव यामिनी ।।६२१।। सूरस्तस्यात्मभूमैत्रा-म्भोजकोशविकाशदः । वैरिकैरवसङ्कोच-कारी सूर इवापरः ।।६२२।। तस्याभूतां सूतौ शौरि-सुधी(वी)रौ वीरपुङ्गवौ । पुष्पदन्ताविवात्मीय-कुलप्रद्योतकारको ।।६२३।। . राज्यं ज्येष्ठाय पुत्राय, यौवराज्यं कनीयसे । दत्वा सूरः स्वयं भेजे, शिवसाम्राज्यदं व्रतम् ।।६२४ ।। शौरिः सुवीरवीराय, राज्यं सम्पाद्य पैतृकम् ।
स्वयं कुशार्तदेशेषु, न्यस्य शौर्यपुर स्थितः ।।६२५।। .०णौ १ ।। १. कचवरादिखात्र ९ टि० ।। २. निन्दयूँ-लणवू इति भाषा० ।। ३. नृत्यत् १० टि० ।। ४. शोभमान० ।। ५. नागकेसर वा धर्तुरो १० टि० ।। ६. पर्वतः वा वृक्षः १० टि० ।। ७. वप्रपक्षे-काङ्गरा, वृक्षपक्षेवानराग्रभागः ।। ८. चन्द्रविकासिकमल० ।। ९. सूर्यः ।। १०. शशिभास्करौ २ टि० ।। 0 त्रि० २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org