SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ९० श्रीतिलकाचार्यविरचितटीकायुतम् शौरेरन्धकवृष्ण्याख्यः, पुत्रः सुत्रामविक्रमः । सुवीरस्याभवद् भोज - वृष्णिरुष्णांशुसप्रभः ।। ६२६ ।। शौरिरन्धकवृष्णि स्वे, राज्ये विन्यस्य नन्दनम् । सुप्रतिष्ठगुरोर्मूले, व्रतमादाय निर्वृतः ।। ६२७ ।। सौवीरेर्भोजवृष्णेस्तु, मथुरां शासतः पुरीम् । उग्रसेनस्तनूजोऽभू-ज्जन्मभूमिरिवौजसः ।। ६२८ ।। सूनवोऽन्धकवृष्णेस्तु, समुद्राकुक्षिसम्भवाः । दशार्हाख्या दशाप्यासन्, दिक्पाला इव ते मी ।। ६२९ ।। आद्यः समुद्रविजयो - ऽक्षोभ्यः स्तिमितश्च सागरो हिमवान् । अचलो धरणः पुरण, इतोऽभिचन्द्रश्च वसुदेवः ।। ६३० ।। आर्या कुन्ती मद्री च जज्ञाते, पुत्र्यौ तदनुजे पुनः । कुन्तीं पौण्डुरुपायंस्त दमघोषश्च मद्रिकाम् ।।६३१ ।। अन्यदाऽन्धकवृष्णिश्च सुप्रतिष्ठाभिधं मुनिम् । , अवधिज्ञानिनं नत्वा, प्राञ्जलिः पृष्टवानिदम् ।।६३२ ।। सूनुर्मे दशमः स्वामिन्!, वसुदेवः सुदेववत् । रूपवान् सुभगस्त्यागी, कलावान् विक्रमी च किम् ।।६३३ ।। अथाख्यत् सुप्रतिष्ठषि-देशोऽस्ति मगधाभिधः । नन्दिग्राम इति ग्राम - स्तत्र ग्रामशिरोमणिः । । ६३४ ।। एकस्तत्राभवद् विप्रो, दारिद्र्यैकनिकेतनम् । सर्वात्मनानुरूपाभूद्, भार्या तस्य च सुमिला नन्दिषेणस्तयोः पुत्रः, कुतीर्थीव कुदर्शनः । स्थालीबुध्नमिव श्यामः, पिञ्जराक्षो बिडालवत् ।। ६३६ ।। पार्वतीपुत्रवलम्बोदरो दन्तीव दन्तुरः । लम्बोष्ठः करभ इव, कैपिवत्सूर्पकर्णकः ।।६३७।। १. इन्द्र० ।। २. सौवीरेय १० टि० ।। ३. शक्तेः ।। ०हा० ६-१० ।। प० १.२.५ १० ।। ००५ ।। + त० ६-९ ।। � च ८-१० ।। ० शितम् ५ ।। ४. ०तलम् ।। * ०ञ्जाराख्यः ६, ०ञ्जराख्यः ८ ।। ५. हस्तिवत् ।। Jain Education International For Personal & Private Use Only ।।६३५ ।। www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy