SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २५६ श्रीतिलकाचार्यविरचितटीकायुतम् आगत्याथ शचीनाथः, सौराविणमवारयत् । कृतषष्ठस्ततः स्वामी, ‘नमः सिद्धेभ्य' इत्यवक् ।।२६०६।। प्रत्याख्यानमथावोचत् , कुर्वे सामायिकं स्वयम् । सर्वः सावद्ययोगो मे-ऽकरणीय इति प्रभुः ।।२६०७ ।। एवं चारित्रमारोहद्, वेहित्रं भववारिधौ । नारकाणामपि प्रीति-रुद्योतश्च तदाभवत् ।।२६०८।। तदैव कृतसङ्केत-मिव चारित्रसम्पदा । स्वामिनः समभूज्ज्ञानं, मन:पर्यवनामकम् ।।२६०९।। अदूष्यं मलसम्पर्के-देवदूष्यं पुरन्दरः । न्यवेशयत् प्रभोः स्कन्धे, सचेलो धर्म इत्यसौ ।।२६१० ।। राज्ञामेकॅः सहस्रश्च, सर्वस्वत्यागिनोऽपि हि । प्रतिपद्य परिव्रज्या-मानुचर्य प्रभोळधात् ।।२६११ ।। अथ नत्वा गते लोके, द्वितीयेऽह्नि व्यधात् प्रभुः । . पारणं परमानेन, वरदत्तद्विजौकसि ।। २६१२ ।। गम्भीरं दुन्दुभिध्वानं, पुष्पगन्धाम्बुवर्षणे । चेलोत्क्षेपं वसुधारां, चक्रिरे तद्गृहे सुराः ।।२६१३।। ततश्च भगवान् घाति-कर्मनिर्मूलनोत्सुकः । । तत्रैव निर्ममः काये, कायोत्सर्गेण तस्थिवान् ।।२६१४ ।। रथनेमिरथोद्दाम-कामार्त्तः स्वामिनोऽनुजः । जज्ञे विलोकयन् राजी-मती राजीवलोचनाम् ।।२६१५ ।। उपाचचार तां नित्यं, सोऽपूर्नव्यवस्तुभिः । तस्य भावमजानाना, मुग्धा सा न न्यषेधयत् ।।२६१६ ।। उपास्ते मामसौ स्नेहाद्, भ्रातृजायेत्यमस्त सा । गृह्णात्येषानुरागेण, मद्दत्तमिति सोऽपि हि ।।२६१७ ।। १. कोलाहल: १० टि० ।। २. पोतम् १० टि० ।। * ०पर्याय० ६.८, ०पर्यय० ९ ।। . ० ४.६.९ ।। . ०थ: कामं ६-१० ।।०० ६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy