________________
४१२ श्रीतिलकाचार्यविरचितटीकायुतम् पूर्वं दासस्य सतः कुत्रापि गतस्य । गुरुभूतस्य-प्रधानीभूतस्य । उपघातिनी-छायापातकरी त्वं दासोऽभूदित्येवंरूपा फरुसा भासा सत्यापि न वक्तव्या । यतः-तस्यासमाधानेन। स्वस्य पापस्यागम: स्यात् ।।
तहेव काणं काणित्ति, पडगं पडगित्ति वा । वाहियं वावि रोगित्ति, तेणं चौरत्ति नो वए ।।१२।। अप्रीत्यादिदोषप्रसङ्गात् । अर्थः सुगमः ।। एएणनेण अटेण, परो जेणुवहम्मइ । आयारभावदोसन्नू, न तं भासिज पन्नवं ।।१३।। ...
एतेनान्येनार्थेन-उक्तेन सता । परो येनोपहन्यते । आचारभावदोषज्ञःयतिः । न तं भाषेत प्रज्ञावान् ।।
तहेव होले गोलित्ति, साणे वा वसुलत्ति य । दमए दूहए वावि, नेवं भासिज पन्नवं ।।१४।।
तथैव होले गोल इति । श्वा वा पांशुल इति । द्रमको दुर्भगो वापि नैव भाषेत प्रज्ञावान् । होलादिशब्दा देशान्तरेषु सम्बोधने नैष्ठुर्यवाचका इति नोच्यन्ते ।।
एवं सामान्येन स्त्रीपुंसयोराभाषणनिषेधं विधायाधुना स्त्रीमधिकृत्याहअज्जिए पजिए वावि, अम्मो माउसियत्ति य । पिउस्सिए भायणिजत्ति, धूए नत्तुणि इत्ति य.॥१५॥
आर्थिक ! प्रार्यिके ! वापि । अम्बं ! मातृस्वसः ! इति । पितृस्वसः ! भागिनेयीति । दुहितः ! नप्तृके ! इति च । एतानि आमन्त्रणवचनानि प्रतीतानि। नवरम् । पितुर्मातुर्माता-आर्यिका । तस्यापि माता प्रार्यिका ।।
किं चहले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुल्लित्ति, इत्थियं नेवमालवे ।।१६।।
हले ! हले ! अन्ये ! भट्टे ! स्वामिनि ! । होले ! गोले! वसुले ! इति-एतानि १. वसुल छीनाल १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org