SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् किं च जहा ससी कोमुइजोगजुत्ते, नक्खत्ततारागणपरिवुडप्पा । खे सोहए विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ।।१५।। यथा शशी कौमुदीयोगयुक्तः - कार्तिकपूर्णिमास्यामुदितः । नक्षत्रतारागणपरिवृतात्मा खे शोभते, विमले अभ्रमुक्ते । एवम् - चन्द्र इव । गणी - आचार्यः । शोभते भिक्षुमध्ये - अतोऽयं महत्त्वात् पूज्यः अपि च महागरा आयरिया महेसी, समाहिजो सुयसीलबुद्धीए । संपाविउकामो अणुत्तराई, आराहए तोसइ धम्मकामी ।। १६ ।। महाकराः-ज्ञानादिभावरत्नाकराः । आचार्याः । महैषिणः - मोक्षैषिणः । समाधियोगश्रुतशीलबुद्धिभिः - समाधियोगैर्ध्यानविशेषैः, श्रुतेन- द्वादशाङ्गाभ्यासेन, शीलेनसदाचारेण, बुद्ध्या-औत्पत्तिक्यादिरूपया | अणुत्तराणि - ज्ञानादीनि । सम्प्राप्तुकाम : । धर्मकामी च - साधुः, तानाचार्यान् । आराधयेत् । असकृद् विनयकरणेन तोषयेत् ।। निगमयन्नाह Jain Education International ४४३ सुझाण मेहावि सुहासिया, सुस्सुसए आयरियंपडत्तो । आराहइत्ताण गुणे अणेगे, सो पावई सिद्धिमणुत्तरं त्ति बेमि ।।१७।। श्रुत्वा मेधावी । सुभाषितानि - गुर्वाराधनफलाभिधायीनि । शुश्रूषते । आचार्यम् अप्रमत्तः- तदाज्ञां कुरुते । एवं गुरुशुश्रूषापरः । सः - साधुः । आराध्यगुणान् अनेकान् ज्ञानादीन् । प्राप्नोति सिद्धिमनुत्तराम् - अनन्तरामेव । सुकुलादिजन्मपरम्परया वा । इति ब्रवीमि इति पूर्ववत् ।। 1 ।। विनयसमाधिरुक्तः प्रथमोद्देशकः ।। For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy