________________
४८६ श्रीतिलकाचार्यविरचितटीकायुतम्
अथ कोशा सखीरूचे, बिभेति मम वल्लभः । दृष्टौ दृष्टिं न बध्नाति, ध्यानभङ्गभयादिव ।।१७५ ।। वीरमानी स्थूलभद्रो, भीरु ! तां सहते न हि । अधारयद् दृशं तस्याः, सम्मुखीं सुभटीमिव ।।१७६।। निहन्ति स्म कटाक्षैस्तं, मुख्यैः स्मरशरैरिव । तथा चक्रेऽङ्गहारादीन्, तत्कालोद्दीपितस्मरान् ।।१७७।। . हावभावविलासादीन्, सविकारानदर्शयत् । कुशीलव इवानेका, भूमिका नाटकान्तरे ।।१७८ ।। लीलायितमिदं सर्वं, तस्या मुनिरमन्यत । महाभूतग्रहावेश-वश्याया इव वल्गितम् ।।१७९।। महेन्द्रजालिकस्यैव, विश्वं चैतद्विजृम्भितम् । ताण्डवं काष्ठपुत्र्या वा, तन्तुसञ्चारसम्भवम् ।।१८०।। . व्रताग्रहग्रहोन्मुक्त्यै, प्राणेशैकाग्रया दृशा । , विन्यस्ताक्षमहामन्त्रं, मद्वपुर्यन्त्रमीक्ष्यताम् ।।१८१।। तदिदं कोशया प्रोक्तं, श्रुत्वा मन्त्रिसुतो मुनिः । बबन्ध सिद्धिसम्बन्ध-हेतोर्थ्यानं तदङ्गके ।।१८२।। केशपाशच्छलात् पाप-मुद्भूयेव प्रवाहयुक् । त्रैलोक्योपप्लवे हेतुः, केतुः सीमन्तदम्भतः ।।१८३।। ललाटपट्टः कष्टाय, यूनामष्टमचन्द्रवत् । आर्द्रवोपमौ कर्णी, नाशा श्लेष्मप्रणालिका ।।१८४।। ध्रुवौ संसारकान्तारे, व्याधस्येव मनोभुवः । युवैणचरणाधाते, लोह्यौ कर्तरिके इव ।।१८५।। कटाक्षविकटाहीनां, करण्डसदृशौ दृशौ । नव्या जिनखण्डाभौ, लुलल्लालौ रदच्छदौ ।।१८६।। मुखान्तर्निहिता दन्ताः, धात्रास्थनामिव कीलकाः ।
एतौ कुम्भकपालाभौ, कपोलौ च विलोमको ।।१८७।। । * ०तं चान्यदपि ६-१० ।। " प्रेमप्रेत० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। - लोहस्ताकर्तिके २.६१०, अयं मूलपाठ: १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org