SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् वाद्य कृष्णदशमी, तदितो दशमे दिने । पूर्वाह्णे शुक्लपञ्चम्यां, भावी तस्याः स्वयंवरः ।। ८९९ ।। साऽनुग्राह्यैव तन्नाथ !, गमनेन स्वयंवरे । त्वन्नाममन्त्रमेवैकं, ध्यायन्ती सिद्धिमाप्नुयात् ।। ९०० ।। वृष्णिसूरप्यवोचत्त-मनुमन्ये तवोदितम् । प्रातरापृच्छ्य लोकं स्व-मेवमेतत् करिष्यते । । ९०१ । । कुरु त्वमपि विश्रामं, मिलितैस्तत्र यास्यते । त्वमेवारम्भकोऽत्रार्थे, तद्भूयास्त्वं पुरःसरः ।। ९०२ ।। इत्युक्ते विश्रमायांगात्, स चन्द्रातपखेचरः । वसुदेवः स्वपल्यङ्के, निःशङ्कः सुखमस्वपीत् । । ९०३ ।। स्वजनान् प्रातरापृच्छ्य, कान्तां च यदुनन्दनः । चन्द्रातपयुतोऽयासीत्, पेढालपुरपत्तनम् ।।९०४।। हरिश्चन्द्रनृपोऽभ्येत्य, वसुदेवं ससैनिकम् । लक्ष्मीरमण उद्याने, तत्रावासमजीग्रहत् ।।९०५ ।। अशोकपल्लवैस्ताम्म्रै-र्वसन्तो यत्र सर्वतः । दर्शयत्यात्मनरिङ्ग, वसुदेवागमे किल । । ९०६ ।। पाटलापटेलामोद-वासितैः कोमलानिलैः । अपाकरोति सन्तापं, शौरेग्रीष्मः किल स्वयम् । । ९०७ ।। केतकीहस्तकान् हस्ते, वार्ष्णेयस्य प्रियातिथेः । सहर्षा आर्पयन् वर्षाः, स्वातिथेयपदे किल । ९०८ ।। स सप्तच्छदशृङ्गारः, शरदानकदुन्दुभेः । Jain Education International मरालान् मानसायातान्, दर्शयामास खेलितुम् ।।९०९ ।। कृष्णेक्षुनागरङ्गादि-फलानि प्राभृते करोत् । दशमस्य दशार्हस्य, ऋतुर्हेमन्तनामकः । । ९१० ।। मेने २ ।। ७ ०न्ति म० ६-९ ।। ० ० रागं २ ।। १. श्वेतरक्तवर्णयुक्तपाटलम् ।। ०पा० ४-७ ।। २. समूह क० ४ ।। ३. समुहान् ।। + पादे १, ०प्रदाः ६-१० ।। ४. नारङ्गादि १० टि० ।। रेटि० ॥ ११३ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy