________________
श्रीदशवैकालिकसूत्रम् इदानीं सप्तम (भवः) आरभ्यते
इहैवास्ति सुवृत्तश्री-जम्बूद्वीपो महीपवत् । समुद्रवाहिनीव्यूह-भूरिभूमीधरोद्धतः ।।५२३।। तत्रास्ति भरतक्षेत्रं, नेत्रं धात्रीमृगीदृशः । सदा लोकमनोहारि, निमेषोन्मेषशालि च ।।५२४ ।। कुरुदेशः श्रीनिवेशः, क्षीणक्लेशोऽस्ति तत्र च । यत्रोपर्युपरि ग्राम-ग्रामाः सन्ति पुरं पुरः ।।५२५।। इहास्ति होस्तिनपुरं, यत्र हास्तिकवज्जनः । महादानो महाभोगः, सरलोनतवंशवान् ।।५२६।। यत्रास्ति काञ्चनो वप्र-चन्द्रास्मकपिशीर्षकः । तुलयन्मेखलां मेरो-नक्षत्रावलिमालिनीम् ।।५२७ ।। सन्दानयितुमालोलां, यलक्ष्मी किल वेघसा । श्रृङ्खलेवायसी चक्रे, परितः परिखामिषात् ।।५२८ ।। योषिन्मुखशशिज्योत्स्ना-च्छुप्तेन्दुमणिसद्मजैः । सुधौधैर्यद्भुवो नित्यं, नदीमातृकतामधुः ।।५२९।। श्रीषेणस्तत्र भूपालः, कराल: शत्रुभूभुजाम् । आश्चर्यं यत्प्रतापार्क-श्छद्यते नाम्बुदैरपि ।।५३० ।। भयं विभज्य निःशेषं, सर्वेषामपि भूभृताम् । दायं दायं स्वयं जज्ञे, निर्भयः सर्वथाऽपि यः ।।५३१ ।। यत्प्रतापप्रदीपस्यो-परि न्यस्ते नभःश्रिया । शराव इव चन्द्रेऽभू-दङ्कव्याजात् दृगञ्जनम् ।।५३२।। श्रीमती नाम तस्यासीद्, राज्ञी श्रीरिव देहिनी ।
त्रिं निर्वृत्तिमाप्नोति, भूमिस्थोऽपि यया नृपः ।। ५३३।। १. पक्षे पटा च पडास १० टि०। जम्बूद्वीपपक्षे-शोभायुक्तः सागरनदीसमूहानेकपर्वतोन्नतोऽस्ति । महीपपक्षे-लक्ष्मीसमन्वितः सरूप्यकसेनासमूहप्रभूतनृपोन्नतः ।। * दुःषमसुषमादिभिः ४ टिप्पण्याम् ५ ।। २. कालभेदे १० टि० ।। . ग्रामाः रम्या: स० १ ।। ३. ग्रामसमूहः ।। 0 ०मधोधो नगरं बभौ २, ०मधोधो नगरं तथा ६-१० ।। * ह० ५.८.१० ।। ४. रौप्यपाषाणनिर्मितकाङ्गराः ।। २ सदा० ७-१० ।। ५. शृङ्खलया बद्धम् ।। + मुदायैयद्भु० १०, अयं मूलपाठ:१० टिप्पण्यामपि ।। ६. नद्यम्बुजीविता २ टि०, नदीजलसम्पन्नव्रीहिपालिते दृशी, वा नदीमातेव पोषिका अस्याः १० टि०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org