________________
श्रीतिलकाचार्यविरचितटीकायुतम् उत्पतन्निपतंस्तत्र, कष्टेनातिमहीयसा । दृष्ट्वा तरुवरच्छायां, मन्वानो द्वीपमभ्यगात् ।।११५ ।। युग्मम् । तपोभिर्दुस्तपैस्तेन, विराद्धे क्षुत्तृषे पुरा । तदावसरमासाद्य, बाधते स्माधिकं मुनिम् ।।११६ ।। पैथभ्रमश्रमस्वेद-क्षुत्तृण्मूर्छादिभिर्बलात् । पात्यते स्मासहायः स, वात्याभिः कुसुमादिवत् ।।११७ ।।. तदा च तत्रागताया, धनवत्या पतन्मुनिः ।। दृष्ट्वादर्शि प्रियस्याथ, तौ द्वावपि कृपापरौ ।।११८ ।। तालवृन्तानिलैः शीतैः, शिशिरैश्चान्दनै रसैः । ' विश्रामणादिभिस्तैस्तै-रुपचारैरनेकशः ।।११९ ।। मूर्छाद्यैश्चेतनां साधो-श्चौरैरिव हृतामपि । तदा धनिकवत्ताभ्यां, प्रत्यानीयत तत्क्षणात् ।।१२०।। .
पृष्टस्ताभ्यां ततः स्वच्छ:, कस्त्वं ? कथमियं दशा ? । सोऽवक् भ्राम्यन् पथभ्रष्टः, क्षुत्तृषार्त इहीपतम् ।।१२१।। उद्धृतोऽहं युवाभ्यां च, विपद्गर्तादितोऽधुना । संसारावर्त्ततश्चात्मा, न तद्वां सदृशोऽपरः ।।१२२।। सिक्तः कल्यद्रुम इव, मुनिस्ताभ्यां तदैव सः । सम्यक्त्वं गृहधर्मं च, ददौ तात्कालिकं फलम् ।। १२३ ।। बाह्यतापहरं ग्रीष्म-जलकेलिं विमुच्य तौ । गृहे नीत्वा तमाहारैः, प्रतिलम्भ्य प्रियङ्करैः ।।१२४ ।। अन्तस्तापहते तद्वाक्-क्रीडा सरसि दम्पती ।
भावना जलकेलीभिर्निदाघं निन्यतुस्तदा ।।१२५।। * द्विपवत् मन्यमानः ९ ।। १. पूर्वे ६ टि० ।। अध्व० ५-१० ।। - दृष्टः शिष्टः २ ।। २. धनस्वामी इति १०।। धु० ६ ।। ३. दम्पतीभ्याम् ९ टि० ।। है दृष्ट० ६.८-१० ।। ४.अहं पतितः ९ टि० ।। + गतः १० ।। ५. संसारावर्ततश्च वां-युवयोरात्मा उद्धृतः, तत्-ततः वां सदृशोऽपरो न ।। . ०लभ्य १.३ ०लाभ्य ४-१० ।। ६. तस्य साधोः वाक् ९ टि० ।। ७. क्रीडासरोवरः ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org