SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् प्रभूपदेशनगर - ग्रामाराममनोरमा । क्षमाप्लावि ततस्तेन, शीलशैलादिसङ्कुला ।।३०४८।। ततोऽपि तत्र चारित्र-वहित्रं स्मरभूधरे । अगण्यपुण्यपण्याढ्यं, पुस्फोटास्फल्य तत्क्षणात् ।। ३०४९ ।। विलुप्य कुलमर्यादा- मुदस्थाद् रथम्यथ । सञ्चचार दुराचार - श्चिन्तयन्निति चेतसि ।। ३०५० ।। वपुरि निरुपमानं, वक्त्रमस्याः प्रधानं, कटरि उरसिजानां, तुङ्गिमा चङ्गिमा च । अरिरि तनुसरस्यां पद्मवन्नाभिपद्यं, अहह चरणयुग्मे, कापि नव्या नखश्रीः ।। ३०५१ । । मालिनी असरूपेण रूपेण, राजन्ती राजमत्यसौ । आसतां मानवा दूरे, देवानामपि दुर्लभा ।।३०५२।। ज्ञात्वा पद्मरवाद् राजी-मती मानुषसञ्चरम् I & सपद्यादत्त वासांसि, वर्मेव सुभटी रणे ।। ३०५३ ।। . पुरस्तात् तावदासन्नं, रथनेमिं ददर्श च । दध्यौ दुर्धीः स्मरान्धोऽय-मागच्छति न शोभनः । । ३०५४।। श्रीनेमिनातिवीरेण, जितोऽसौ सर्वथापि यत् । बन्धुवैरेण तद्बन्धुं, मथ्नात्यद्यापि मन्मथः ।।३०५५।। नैवोच्छ्वसिति नो वक्ति, ध्यायत्युरसि निश्चलः । लक्ष्यते लक्षमध्येऽपि, कामग्रहवशंवदः ।।३०५६।। तदीदृशममुं मुक्त्वा, चेद्गमिष्याम्यमुष्य तत् । स्मरज्वालातपोद्भूतं, चित्तदुग्धं विनङ्क्ष्यति । । ३०५७।। ततः सौशील्यमन्त्रेण, रक्षां कृत्वात्मनो दृढाम् । Jain Education International मान्त्रिकीव स्थिता तस्य, निग्रहीतुं स्मरग्रहम् ।।३०५८ ।। ` ०मः १.५ ।। ५ २०लः १ ।। ० ० चरणयुग्मे चारिमा कोऽपि नव्यः १, रमणशोभा सिन्धुरोधः समश्रीः २.६ १० ।। वर्णवत् ६-९ ।। चक्षुः कामातुरस्य यत् २, चक्षुः कामातुरस्य तत् ६-१० ।। २९१ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy