SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३३० . श्रीतिलकाचार्यविरचितटीकायुतम् . भर्तुः संस्कारभूमौ, त्रिदशपरिवृढः, प्रौढमुत्तुङ्गशृङ्गप्रारोहन्यस्तदण्ड-ध्वजपटपटली-प्रान्तपीतान्तरिक्षम् । प्रासादं रैवताद्रे-रुपरि गिरिवर-प्रायमायामरम्यं, श्रीनेमिस्वामिमूर्त्या, कलितमविकलं, कारयामास सद्यः ।।३५०७ ।। स्रग्धरा कृत्वात्र निर्वाणमहं प्रजग्मु-नन्दीश्वरे सर्वसुरासुरौघाः ।। अष्टाहिकां तत्र विभोविधाय, ययुर्यथास्थानमथामरास्ते ।।३५०८ ।। उपजातिः इतश्च पाण्डोस्तनयास्तदानी-माजग्मिवांसः पुरि हस्तकल्पे । श्रीनेमिनाथप्रभुपादपद्मा-वलोकनायोत्सुकतां दधानाः ।।३५०९।। उपजातिः इतो गिरिदिशयोजनानि, श्रीरैवतो यत्र जिनोऽस्ति नेमिः । प्रातः प्रभुं तत्प्रणिपत्य कार्या-स्माभिध्रुवं मासिकपारणेति ।।३५१० ।। उपजाति: एवं तेषां जल्पतां हस्तकल्पे, लोकादेतत्कर्णमार्गेऽवतीर्णम् । श्रीमान्नेमिनिवृतिं यज्जगाम, तैस्तैः सार्द्ध साधुभिः साधुवयः ।।३५११ ।। शालिनी श्रुत्वेति लोकाद् विमलादिमित्वा, पाण्डोः सुतास्तेऽनशनं विधाय । ययुः शिवं केवलमाप्य सर्वे, द्रौपद्यगात् पञ्चमदेवलोकम् ।।३५१२ ।। उपजातिः इति श्रीतिलकाचार्यविरचितायां दशवकालिकटीकायां द्वितीयाध्ययनपर्यन्तं प्रस्तावागतं श्रीनेमिनाथचरित्राख्यानकं समाप्तम् ।। १. देवाधिप० १० टि० ।। २. उच्छ्रये १० टि० ।। * रे० १-३.१० ।। • रे० १-३ ।। ३. गत्वा ।। For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy