SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् तथाभूतम् - जंलक्लिन्नम् । नैनं सङ्घट्टयेत् मुनिः ।। I अथ तेजस्कायविधिमाह इंगालं अगणि अ,ि अलायं वा सजोइयं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावर मुणी ||८| अस्यार्थः प्राग्वत् ।। अथ वायुकायविधिमाह— तालविंटेण पत्तेण, साहाविहूयणेण वा । न वीज अप्पणो कायं, बाहिरं वावि पुग्गलं ।। ९ ।। अस्याप्यर्थः प्राग्वत् ।। वनस्पतिकायविधिमाह तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीयं, मणसा वि न पत्थए । । १० ।। स्पष्टः ।। तथा गहणेसु न चिट्ठिज्जा, बीएसु हरीएसु वा । उदगंमि तहा नियं, उत्तिंगपणगेसु वा ।। ११ । । गहनेषु-वननिकुञ्जेषु । न तिष्ठेत् । बीजेषु - गृहाङ्गणप्रसारितेषु । शाल्यादिषु । उदके तथा नित्यम् -“जत्थ जलं तत्थ वणं” इति वचनात् उभयविराधना । उत्तिङ्गपनकयोर्बा - उत्तिङ्गः- सिलिध्रातपत्राणि, पनकः - पञ्चवर्णाप्युल्लिः । सर्वत्र सङ्घट्टादिदोषः ।। त्रसविधिमाह तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सव्वभूएस, पासिज्ज विविहं जगं ।। १२ ।। त्रसान् प्राणान् न हिंस्याद् । वाचा अथवा । कर्मणा - कायेन । तदन्तर्गतत्वान्मनसापि । उपरतः - निवृत्तो हिंसातः । सर्वभूतेषु पश्येद् विविधं जगत्- कर्मपरतन्त्रनिर्वेदायेति । Jain Education International ४२५ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy