SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४२४ . श्रीतिलकाचार्यविरचितटीकायुतम् . तेषाम्-जीवानाम् । अक्षणयोगेन-अहिंसाव्यापारेण । नित्यं भवितव्यम् -वर्तितव्यं स्यात् । भिक्षुणा मनसा कायेन वाक्येन । एवम्-वर्तमानः । संयतो भवति । नान्यः ।। विशेषविधिमाहपुढविं भित्तिं सिलं लेलं, नेव भिंदे न संलिहे । तिविहेणं करणजोएणं, संजए सुसमाहिए ॥४॥ . अर्थः प्राग्वत् ।। तथासुद्धपुढवीइ न निसीए, ससरक्खंमि आसणे । पमजित्तु निसीइजा, जाइत्ता जाइ उग्गहं ।।५।। शुद्धायाम्-सवित्तायां वा अनन्तर्हितायाम् । पृथिव्यां न निषीदेत् । सरजस्के -पृथ्वीकायरजोगुण्डिते । आसने च न निषीदेत् । अचेतनां तु पृथ्वी जाणित्ता -ज्ञात्वा । प्रमृज्य-रजोहरणेन प्रोञ्छनकं क्षिप्त्वा निषीदेत् । जाइ उग्गहं याचित्वा -अवग्रहं यस्य पृथिवी तं याचित्वानुज्ञाप्यावग्रहमित्यर्थः । उक्त: पृथ्वीकायविधिः, अप्कायविधिमाहसीओदगं न सेविज्जा, सिलावुटुं हिमाणि य । उसिणोदगं तत्तफासुयं, पडिगाहिज्ज संजए ॥६॥ सीतोदकम्-पृथव्युद्भवम् । न सेवेत । शिलावृष्टं हिमानि च-शिला:करका, वृष्टम्-वर्षणम्, हिमं प्रतीतम् । तीयं कथं वर्ततेत्याह । उष्णोदकं तप्तप्राशुकम् -तप्तं त्रिदण्डोत्कलितं सन् प्रासुकम् । नोष्णोदकमात्रं प्रतिगृह्णीयात् संयतः ।। उदउल्लं अप्पणो कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूयं, नाणं संघट्टए मुणी ।।७।। उदकाम्-नद्युत्तरणे बहिर्गतस्य वा वृष्टौ । आत्मनः कायं नैव पुंछे-पुंसः भिमर्दने नैव पुंसेत् नाभिमर्दयेत् वस्त्रतृणादिना । न संलिखेत्-पाणिना । समुत्प्रेक्ष्य। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy