________________
२३०. श्रीतिलकाचार्यविरचितटीकायुतम्
कृष्णं प्रति जरासन्धः, क्रोधान्धो जयतृष्णया । अलातमिव तच्चक्रं, भ्रमयित्वामुचत् करात् ।।२२८७ ।। चक्रे तस्मिंश्वलत्युच्चै-युगान्तार्कनिभप्रभे । यदवो दध्युरऽध्यात्म, हरेर्भाव्यमतः किमु ? ।।२२८८ ।। विष्णुर्दध्यौ सहस्रारं, चक्रमेतत् समेति मे । शौण्डीर्यकमलाक्रीडा-सहस्रदलपद्मवत् ।।२२८९।। . . . यदवस्तदपाकर्तुं, संहर्तुं भर्तुरापदम् । हेतीश्चक्रं प्रति स्वाः स्वा, मुञ्चति स्म स्मयोद्धता ।।२२९० ।। परमस्खलितं शस्त्रैः, क्षुब्धोऽम्भोधिरिवाद्रिभिः । आगतं सहसा चक्रं, राज्यश्रीकुण्डलोपमम् ।।२२९१।। . तुम्बकेनेव तुम्बेन, तेनास्पर्शि हरेरुरः ।। उपादत्ते स्म तत्काल-मेव चक्रं करेण तत् ।।२२९२।। दध्यौ च स्वप्रतापोऽय-मनेनास्तं गमिष्यता । ' ममार्ण्यतानलस्येव, सायं तेजोऽशुना निजम् ।।२२९३।। यावद्वैरिशिरच्छेदं, जरासन्धो दिदृक्षते । . तावद्विष्णोः करे चक्रं, दृष्ट्वा मुंष्ट इवाऽभवत् ।।२२९४ ।। उत्पन्नो नवमो वासु-देवोऽयमिति शंसिनः । व्यधुर्विष्णोः सुगन्धाम्बु-पुष्यवृष्टिं सुरासुराः ।।२२९५ ।।
कृष्णश्चक्रकरोऽवादीत्, जरासन्धं कृपापरः । जराजर्जर! हन्तुं त्वां, विचिकित्सति मे मनः ।।२२९६।। मौलीकृत्य निजे मौलौ, ममाज्ञां मगधाधिप! । मुक्तमानः प्रसादान्मे, मानय श्रियमात्मनः ।।२२९७।। ऊचेऽर्द्धचक्री चक्रं मे-ऽभूज्जगज्जयलग्नकम् ।
तत्त्वमद्य किमासाद्या दृष्टकल्याण! माद्यसि ? ।।२२९८ ।। १. जयाभिलाषेण ९ टि० ।। २. अङ्गारकः ।। ३. मनसि ।। * सौडी ०१-४.७ ।। ४. गर्वोन्मत्ताः ९ टि० ।। ५. अर्दनेन [पीडाकारकेण] १० टि० ।। ६. सूर्येण १० टि० ।। ७. चौरित इव-लुण्टित इति यावत् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org