SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ।। नवमं विनयसमाध्यध्ययनम् ।। ।। विनयसमाध्यध्ययने प्रथमोद्देशकः ।। अनन्तराध्ययने निरवद्ये वचसि यतितव्यमित्युक्तम् । तच्च विनयसम्पन्नस्यैव भवतीत्यनेन सम्बन्धेनायातं विनयसमाध्यध्ययनं व्याख्यायते । तस्य चेदमादि सूत्रम् थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सोचे व ऊ तस्स अभूइभावो, फलं व कीयस्स वहाय होइ । । १ । । 1 अहं गुरोः सकाशात् । जात्यादिभिरुत्तम इति स्तम्भात् । अहं गुरुभिर्गाढमाक्रुष्ट इति क्रोधात् । अयमेतदपि न वेत्तीति मदेन लाघवभयात् । शक्तोऽपि न शक्नोमीति मायातः । प्रमादाद्- - निद्रादेः । गुरोः सकाशे । विनयम्-ग्रहणासेवनारूपम् । न शिक्षेत । स एव स्तम्भादिर्विनयशिक्षाविघ्नहेतुः । तस्य अभूतिभावः - असम्पद्भावः । वधाय भवति-गुणादिभावप्राणविनाशाय भवति । फलमिव कीचकस्य - कीचको वंश: स हि फले सञ्जाते सति विनश्यतीत्यर्थः ।। ४३९ किं च जे यावि मंदित्ति गुरुं विइत्ता, डहरो इमो अप्पसुउत्ति नना । हीलंति मिच्छं पडिवज्ज्रमाणा, करंति आसायण ते गुरूणं ।।२।। ये चापि केचन द्रव्यसाधवः मन्द इति गुरुं विदित्वा - सत्प्रज्ञाविकल इति, कारणान्तरस्थापितमप्राप्तवयसम् । डहरोऽयम् - अप्राप्तवयाः । अल्पश्रुतः - अनधीतागमः । इति विज्ञाय । मन्दादिशब्दैः हीलयन्ति । असूयया वा महाप्राज्ञस्त्वं, वयोवृद्धस्त्वं, बहुश्रुतस्त्वम् इत्येवं निन्दया मिथ्यात्वं प्रतिपद्यमानाः । आसायणमिच्छत्तं, आसायणवज्जणा उ सम्मत्तं । ] आसायणानिमित्तं, कुव्वइ दीहं च संसारं ।।१।। [ इत्यजानन्त इव कुर्वन्ति । आशातनां न केवलं तस्य गुरोः तत्प्रतिष्ठापकानां च गुरूणां ते दुःसाधव इति, 11 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy