________________
श्रीदशवैकालिकसूत्रम्
१८१ आयुषोऽन्ते ततश्च्युत्वा, तापसः समजायत । भूयो भूयो भवे भ्रान्त्वा, धूमकेतुरभूत् पुनः ।।१६९९।। मधुजीवश्च्युतः शुक्राद्, रुक्मिण्यास्तनयोऽभवत् । प्राग्वैरं स्त्रीकृतं धूमकेतुप्रद्युम्नयोरिदम् ।।१७०० ।। प्रज्ञप्त्याद्या महाविद्याः, सिद्धिमानीय सर्विकाः । रुक्मिण्याः षोडशाब्दान्ते, स मिलिष्यति नन्दनः ।।१७०१।। स्वामिन् ! पुत्रवियोगः किं, रुक्मिण्याः षोडशाब्दकः ? । इति पृष्टो नारदेन, श्रीजिनः पुनरादिशत् ।।१७०२।।
जम्बूद्वीपेऽत्र भरत-क्षेत्रे मगधमण्डले । लक्ष्मीग्रामाभिधे ग्रामे, सोमदेवोऽजनि द्विजः ।।१७०३।। तस्य लक्ष्मींवती कान्ता, कुङ्कुमाकरास्पृशत् । उद्याने जात्वभूत् तेन, रक्तमण्डं शिखण्डिनः ।।१७०४।। मात्रा तदन्यवन् मत्वा, घटिकाः षोडशौज्झ्यत । अथ मेघाम्बुनिधीतं, स्वीचक्रेऽण्डं तदात्मनः ।।१७०५।। पुनर्लक्ष्मीवती वीक्ष्यो-पवने बालकेकिनम् । तं गृहीत्वा गृहेऽनैषीद्, रुदत्यामपि मातरि ।।१७०६।। मासान् षोडश धत्ते स्म, खेलति स्म च तेन सा । मयूरीमातुरां प्रेक्ष्य, कृपया तमथामुचत् ।।१७०७।।
वेद्यं षोडशभिर्वर्ष-ाह्मण्या तत्प्रभावतः । .. बद्धं कर्मात्मपुत्रीय-विप्रयोगप्रयोगजम् ।।१७०८।।
समाधिगुप्तमन्येधु-भिक्षायै गृहमागतम् । तं सा धूत्कृत्य निःकाश्य, गृहद्वारं प्यधात् क्रुधीः ।।१७०९।। साधोर्जुगुप्सया जाता, गलत्कुष्ठाऽह्नि सप्तमे । विरक्ता साग्निना मृत्वा, भवे बभ्राम भूरिशः ।।१७१० ।। वा० १, ३-५ ।। . ०ण्या २.६-८ ।। ० ०ण्या २.६-८.१० ।। ब्दि० ४.६.८-१० ।। १०ते १० ।। .०का० ६-१० ।। .शोज्झितम् ५, ०शोपरि ९ ।। १. शास्त्रान्तरे षोडशघटी: ९ टि० ।। 0 रिक्तं ६-१० ।।
बा० २.८ ।। २. थूकी करी ९ टि० ।। ३. मुद्रितम् ९ टि० ।। ४. संसारे ९ टि० ।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org