________________
४६८
श्रीतिलकाचार्यविरचितटीकायुतम्
रागद्वेषादिदोषैर्यो, दूषिताभ्यन्तरः पुनः । स्थानाभावादिव त्यक्तो, गुणैः स तु न देवता ।।३५।। दृढब्रह्मव्रताधाराः, साधवः प्रासुकाशिनः । अकिञ्चना निरारम्भा, निर्दम्भा गुरवोऽग्रिमाः ।।३६ । । अब्रह्मचारिणः सर्व-भुजः सद्रव्यसञ्चयाः । सावद्यारम्भसंरम्भाः, सदम्भा गुरवो न तु ।।३७।। नवतत्त्वात्मको धर्मः, कर्मनिर्मन्थकर्मठ: । पूर्वापराविरोधी च, सर्ववेदिनिवेदितः ।।३८।। जीवाजीवौ पुण्यपापे, आश्रवः संवरस्तथा । बन्धो विनिर्जरा मोक्षो, नवतत्त्वीयमर्हताम् ।।३९।। शुद्धपदाभिधेयत्वा-ज्जीवाः सन्त्येव निश्चितम् । साधर्म्य स्तम्भरम्भादा-वन्यद्वन्ध्यासुतादिके ।।४०।।, . ते च जीवा द्विधा प्रोक्ताः, स्थूलसूक्ष्मविभेदतः । सूक्ष्मा एकेन्द्रिया ज्ञेया-स्थूलास्तु द्वीन्द्रियादयः ।।४१।। इत्येवं सर्वजीवादि-तत्त्वान्याख्यातवान् प्रभुः । शय्यम्भवस्तदाकर्ण्य, वचः कर्णसुधोपमम् ।।४२।। प्रतिबुद्धः प्रवव्राज, वव्राज गुरुभिः सह । . त्रिगुप्तः पञ्चसमित-श्चिरदीक्षितसाधुवत् ।।४३।। ग्रहणासेवनाशिक्षे, शिक्षते स्म सपद्यपि । अविश्राममधीयंश्च, स चतुर्दशपूर्व्यभूत् ।।४४।। यदा संयमसाम्राज्यं, स मोक्षार्थी प्रपन्नवान् । अन्तवत्नी तदा पत्नी, सञ्जाता तस्य चाभवत् ।।४५।। ततस्तन्निजको लोको-ऽनुशोचति स्म तां यथा । अपुत्रायास्तरुण्याश्च, यत्पतिव्रतमाददे ।।४६।। पृच्छति स्म ततस्तां च, किञ्चित् त्वदुदरेऽस्ति किम् ? । साप्यभाषत जानेऽहं, मनागस्तीति किञ्चन ।।४७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org