SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३०२ श्रीतिलकाचार्यविरचितटीकायुतम् त्वामनूत्तारयिष्यामि दुरुत्तारं सहखम् । शरस्तंबे विवस्त्रास्थात्, सर्वस्वं तस्य सार्पयत् ।।३१७० ।। नदीमुत्तीर्य चौरोऽथ, दधावे साथ तं जगौ । किमेवं यासि ? सोऽवादी - न विश्वसिमि ते शुभे ! ।।३१७१।। त्वयैकोऽघात्यत यथा, तथा त्वं जातु मामपि । इत्युक्त्वा तस्करः सोऽगाद्, विलक्षा राज्यपि स्थिता ।।३१७२।। शूलाप्रोतो हस्तिपकः, श्राद्धाज्जलमयाचत । स ऊचे चेन्नमस्कारं, ध्यायसि त्वं ददामि तत् ।। ३१७३ ।। ध्यास्यामीति स तेनोक्ते, श्राद्धोऽगाज्जलहेतवे । ध्यायन् स तं तदाख्यातं, मैिण्ठो मृत्वा सुरोऽभवत् ।।३१७४।। श्राद्धश्चारक्षकैर्बद्ध-श्चौरार्थं जलमानयन् । देवोऽवधेः प्रेक्ष्य शिलां, विकुर्व्य तममोचयत् ।।३१७५।। शरस्तम्बे च दृष्ट्वा तां, तदर्थं फैरुरूपभाक् । अर्वाग् मुक्त्वामिषं वक्त्रात्, तीरमत्स्याय धावितः । । ३१७६ ।। आमिषं जगृहे स्येनो, मीनोऽन्तःसलिलं गतः । शृगालोऽथ विलक्षोऽस्थाद्, ध्यायंस्तमथ साब्रवीत् ।। ३१७७ ।। मांसखण्डं परित्यज्य, मत्स्यं याचसि जम्बुक ! । भ्रष्टो मांसाच मीनाच्च, दीनं ध्यायसि फेरव ! ।। ३१७८ ।। सोऽवक् पत्रपुटच्छन्ने ! अयशःकारिके ! पितुः । त्यक्त्वा पतिं चोपपतिं, दीनं ध्यायसि बैन्धकि ! ।।३१७९।। इत्युक्ते व्रीडिता सास्थात्, सोऽथाभूद् दिव्यरूपभाक् । तस्याः स्ववृत्तमावेद्य, व्रतार्थित्वमजीजनत् ।।३१८० ।। तेन सन्तर्प्य राजाथ, तामग्राह्यत पुंश्चलीम् । अथ सत्कारपूर्वं सा, निःक्रम्य स्वर्गभागभूत ।। ३१८१ ।। तथा १. हस्तिपकः ।। २. शृगालो जम्बुकः फेरु इत्यभिधानचिन्तामणौ १२८९ ।। ३. असति १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy