________________
३२७
श्रीदशवैकालिकसूत्रम् कृष्णोऽवादीदलं भ्रात-भोक्तव्यं स्वकृतं मया । निर्गन्तुं दुर्गतेरस्या, लभ्यते नायुषोऽक्षये ।।३४७२।। दुःखाकरमितोऽप्येत-ल्लोकेऽभूद् यदवाच्यता । पश्यतोरनयोः सर्वं, दग्धं जातो यदुक्षयः ।।३४७३।। तद्याहि भरते भ्रात-र्मां च स्वं च विमानगम् । दर्शयः सर्वलोकानां, द्विरूपमिव वासवम् ।।३४७४ ।। . रामोऽगाद् भरतक्षेत्रे, स्वीकृत्य भ्रातृशासनम् । तथैव विदधे सर्वं, लुप्ता सर्वाप्यवाच्यताम् ।।३४७५ ।। आवयोः पूजनीयत्वं, सर्वत्रापि च कारितम् । एवं भ्रातृवचः कृत्वा, ब्रह्मलोकमगात् पुनः ।।३४७६।।
इतश्चागाजरासूनुः, क्रमात् पाण्डवसन्निधौ । आचख्यौ द्वारिकावृत्तं, सर्वं कौस्तुभमार्पयत् ।।३४७७ ।। सद्यस्तदुश्रवं श्रुत्वा, मग्नास्ते शोकसागरे । कृत्वा क्रन्दं चिरं चक्रुः, केशवस्यौर्ध्वदेहिकम् ।।३४७८।। तान् व्रताभिमुखान् ज्ञात्वा, श्रीनेमिः करुणानिधिः । धर्मघोषं गुरुं प्रैषी-चतुर्ज्ञानचतुर्मुखम् ।।३४७९।। . राज्यं दत्वा जरासूनो-स्ते द्रौपद्यादिभिर्युताः । प्राव्रजन् पाण्डवाः सर्वे, श्रुत्वा यदुकुलक्षयम् ।।३४८० ।। अधीतद्वादशाङ्गास्ते, चलन्ति स्म महर्षयः । नन्तुं श्रीनेमिनं बद्धो-त्कण्ठाः पञ्चापि पाण्डवाः ।।३४८१।। " इतश्च भगवानार्या-नार्यदेशेषु सर्वतः । विहत्य सुचिरं भव्य-पद्मान् पूषेव बोधयन् ।।३४८२।। आरभ्य केवलज्ञान-दिनाद्विहरतो महीम् । अष्टादशसहस्राणि, मुनीनामभवन् प्रभोः ।।३४८३।। चत्वारिंशत्सहस्राणि, व्रतिनीनां च सङ्ख्यया ।
तथा शतानि चत्वारि, समस्तश्रुतधारिणाम् ।।३४८४ ।। १. ४०, ००० १० टि० ।। २. ४०० १० टि० ।। ३. चतुर्दशपूर्व० १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org