SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४६४ श्रीतिलकाचार्यविरचितटीकायुतम् । किमित्यत आह । ज्ञात्वा प्रत्येकं पुण्यपापम्-न ह्यन्यसम्बन्ध्यन्यस्य लगति । सत्स्वपि च गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्गर्वमुद्वहति । यः स भिक्षुः ।। मदप्रतिषेधमाहन जाइमत्ते न रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवजयंतो, धम्मज्झाणरए य जे स भिक्खू ।।१९।। स्पष्टम् । पवेयए अजवयं महामुणी, धम्मे ठिओ ठावई परं पि । निक्खम्म वजिज कुसीललिंग, न यावि हासकुहए य जे स भिक्खू ।।२०।। प्रवेदयति-कथयति । आर्यपदम्-शुद्धधर्मपदम् । महामुनिः धर्मे स्थितः । स्थापयति । परमपि-श्रोतारम् । निःक्रम्य वर्जयति । कुशीललिङ्गम्-कुशीलचेष्टितम्, आरम्भादि । न चापि हास्यकुहकः-हास्यकारी, कुहकम्-इन्द्रजालं यस्य स, तथा एवंविधो न, यः स भिक्षुः ।। भिक्षुभावफलमाहतं देहवासं असुइं असासयं, सया चए निश्चहियट्ठियप्पा । . छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई गय त्ति बेमि ।।२१।। . तं देहवासम् । अशुचिम्-शुक्रशोणितोद्भवत्वात् । अशाश्वतम्-प्रतिक्षणं नवनवपर्यायसम्भवात् । सदा त्यजति-ममत्वत्यागेन । नित्यहिते-मोक्षसाधने । सम्यग्दर्शनादौ स्थितात्मासु स्थितः । च्छित्वा जातिमरणबन्धनम्-कर्मजालम् । उपैति भिक्षुः । अपुनरागमाम्-जन्मादिरहिताम् । गतिम्-सिद्धिगतिम् । गत इति ब्रवीमीति पूर्ववत् ।। ॥ सभिश्वध्ययनटीका समाप्ता ।। ॥ तत्समाप्तौ समाप्ता श्रीश्रीतिलकाचार्यविरचिता दशवैकालिक श्रुतस्कन्धटीका ॥ Jain Education International Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy