________________
श्रीदशवैकालिकसूत्रम् नानाप्रकाररत्नौघ-कृतद्वारचतुष्टयाः । प्राकारकारकैरेव, प्राकारास्ते यः कृताः २६४३।।
अन्तःस्थितजगज्जीव-लोकस्यान्तरवैरितः । वप्रत्रयमिदं रेजे, रक्षा रेखात्रयं किल ।।२६४४।। वप्रद्वारेषु सद्रत्न-तोरणनि व्यधुः सुराः । रेजुर्विचित्ररत्नाढ्याः, ककुभां कण्ठिका इव ।।२६४५।। सविंशतिशास्त्रौञ्चं, कैङ्केल्लिं चक्रुरन्तरे । समवसरणस्याभा-दातपत्रमिवोच्छ्रितम् ।।२६४६।। द्विहस्तशतमाना च, विदधे मणिपीठिका । रोहणाद्रेः समुत्पाट्य, समानीतेव चूलिका ।।२६४७ ।। सिंहासनानि चत्वारि, सर्वरत्नमयान्यथ । दिक्चतुष्काभिमुख्येन, स्थापयन्ति स्म तत्र च ।।२६४८ ।। प्रविश्य पूर्वद्वारेण, प्रदत्तैकप्रदक्षिणः । 'तीर्थाय नम' इत्युक्त्वा, नेमिर्झविंशतीर्थकृत् ।।२६४९।। पूर्वामुख उपाविक्षत्, प्रतिरूपाणि दिक्त्रये । सिंहासननिषण्णानि, विचक्रुर्व्यन्तरामराः ।।२६५०।। साधु-स्वःस्त्री-श्रमण्यो, भुवन-वनचर-ज्योतिषामेव देव्यः, देवास्तेषां त्रयाणां, त्रिदिवसुरवर-श्रावक-श्राविकाश्च । त्रिः प्रादक्षिण्यपूर्व, कृतजिननतयः, पर्षदा द्वादशैवम्, आग्नेय्यादिप्रदिक्षु, प्रभुसमवसृता-वानुपूर्व्या विशन्ति ।।२६५१।। स्रग्घरा एवं समवसरणे, सुरासुरविनिर्मिते । आसीनो भगवान् नेमि-श्चतुर्विधसुरान्वितः ।।२६५२ ।।
तदैव वर्धयामासुः, केशवं शैलपालकाः । आचख्युः केवलज्ञानं, प्रभोर्देवागमं तथा ।।२६५३।। कोटीदशरूप्यस्य, सार्द्धास्तेभ्यः प्रदत्तवान् ।
प्राचालीद् वन्दितुं हस्त्या-रूढः श्रीनेमिनं हरिः ।।२६५४ ।। त्रयोऽपि हि २.६-९. ।। १. धनुः १० टि० ।। २. अशोकवृक्षः १० टि० ।। . ०खानि ६-१० ।। 0 ०ने १० |०क्ष० १.३.४ ।। १०व्या० ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org