________________
२५८ श्रीतिलकाचार्यविरचितटीकायुतम्
एवमुक्तस्तया ह्रीणः, परिक्षीणमनोरथः । रथनेमिनिजे गेहे, गलहस्तितवद् ययौ ।।२६३१ ।। श्रीनेमिनाममन्त्रानु-ध्यानसंलीनमानसा । व्रतेच्छुभॊजसूमेने, वासरान् वत्सरानिव ।।२६३२।।
सद्धर्मध्यानटङ्काभिः, प्रतलीकृतकर्मणः । प्रव्रज्यादिवसात् प्राप्ते, चतुःपञ्चाशवासरे ।।२६३३।। वेतसद्रुतले शुक्ल-ध्यानान्तरालवर्तिनः । कृताष्टमस्य श्रीनेमे-र्घातिकर्माण्यपासरन् ।।२६३४।। . .
आश्विने मास्यमावास्यां, पूर्वाह्ने त्वाष्ट्रगे विधौ । स्वर्भूर्भुवःकृतोद्योतं, श्रीनेमिः प्राप केवलम् ।।२६३५ ।। तदा समवसृत्यर्थ-मायोजनमहीतलम् । तृणलेष्ट्वादिरहितं, व्यधुर्वायुकुमारकाः ।।२६३६।। तञ्च गन्धाम्बुवर्षेण, संसिच्य सकलं मनाक् । विरजस्कं व्यधुर्मेघ-कुमाराः स्वं च मानसम् ।।२६३७ ।। देवा ऋतुकुमाराश्च, पुष्पवर्षं वितेनिरे । ततो भूः कुसुमाकीर्णा-भूद् द्यौरिव सतारकाः ।।२६३८ ।। विचक्रुः सार्धगव्यूत-द्वयोञ्चामाभियोगिकाः । . योजनप्रमितां सर्व-स्वर्णरत्नमयीं भुवम् ।।२६३९ ।। सर्वरत्नमयो मौलः, समणिकपिशीर्षकः । पार्श्ववर्ती प्रभोर्वप्रो, वैमानिकसुरैः कृतः ।।२६४० ।। सर्वस्वर्णमयो वप्रः, सरत्नकपिशीर्षक: । द्वैतीयीकः पुनस्तत्र, देवैर्कोतिषिकैः कृतः ।।२६४१।। तार्तीयीको रूप्यमयः, सुवर्णकपिशीर्षकः ।
विनिर्ममे बहिर्वप्रः, सुरैर्भवनवासिभिः ।।२६४२।। * शत्० ८.९. ।। - अ० २.५.६.९.१० ।। १. चित्रा १० टि० ।। 0 भूत् ५.७.९. ।। - भूो० ५.७.९. ।। २. गाउ अथवा २।। कोश १० टि० ।। २ स्वर्ण० ६-१० ।। * द्वितीयैक: ५।। . ० ० ५-७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org