SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४३४ - श्रीतिलकाचार्यविरचितटीकायुतम् . न पक्खओ न पुरओ, नेव किचाण पिट्ठओ । न य ऊरं समासिज्जा, चिट्ठिजा गुरुणंतिए ।।४५।। न पक्षत:-पार्श्वतः । न पुरतः । नैव कृत्यानाम्-गुरूणां पृष्ठतः । न च स्वयमप्यूरु समासृज्य । ऊरोरुपऍरुं कृत्वा तिष्ठेद् गुर्वन्तिके-अविनयादिदोषप्रसङ्गात्।। उक्त: कायप्रणिधिः । वागप्रणिधिमाहअपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्ठिमंसं न खाइजा, मायामोसं विवजए ॥४६।। अपृष्टः-निःकारणम् । न भाषेत । भाषमाणस्य-गुरोः । अन्तरा-विचाले, यथा नेदमित्थं, किं तद्देवमिति । पृष्ठिमांसम्-परोक्षदोषकीर्तनरूपम् । न खादेत्न भाषेत । मायामृषां च-मायाप्रधानां मृषां वाचम् । वर्जयेत् ॥ किं च अप्पत्तियं जेण सिया, आसु कुप्पिज वा पुरो । सव्वसो तं न भासिज्जा, भासं अहियगामिणं ॥४७॥ न विद्यते प्रीतिर्यत्र तद् अप्रीतिकम् । येन कस्यचिन्न स्यात् । आशु-शीघ्रम् । कुप्येद् वा परः । सर्वशः-सर्वथा । ताम्-भाषाम् । न भाषेत । अहितगामिनीम्अहिते नरकादौ गमयतीत्येवं शीलां अहितगामिनी, ताम् ।। यादृशी भाषेत तामाहदिटुं मियं असंदिद्धं, पडिपुन्नं वियं जियं । अयंपिरमणुब्बिग्गं, भासं निसर अत्तवं ॥४८॥ द्रष्टाम्-दृष्टार्थविषयाम् । मिताम् । असन्दिग्धाम् । प्रतिपूर्णाम्-स्वरादिभिः। वियं जियम्-अस्र व्यक्ति-म्रक्षण-कान्ति-गतिषु, व्यक्ताम् अलल्लमन्मनाम् अकम्प्रांनिश्चलाम्। अनुद्विग्नाम्-नोद्वेगकारिणीम् । भाषां निसृजेत्-वदेत् । आत्मवान्सचेतनः।। विशेषोपदेशमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy