________________
श्रीदशवैकालिकसूत्रम् नौदामिनीव निर्मघा, श्रीरिवाच्युतविच्युता । एतावन्तमियं कालं, भविष्यति कथं स्थिता ? ।।१०।। युग्मम् तज्जीवन्तीमवाप्स्यामि, चेत्तां सौभाग्यसुन्दरीम् । चिन्तितं पूरयिष्यामि, तत्तस्याः स्वस्य चाखिलम् ।।११।। एवं चिन्तयतस्तस्य, तीव्रमोहोदयात्तदा । गलितं बोधरत्नेन, विवेकेन पलायितम् ।।१२।। गतं कुलाभिमानेन, स्थितं शीलेन दूरतः । नष्टं धर्मोपदेशेन, व्रतमार्गेण विस्मृतम् ।। ९३।। युग्मम् । ततो ददर्श तामेव, पुरस्थामिव चेतसः । लम्बमानामिवाग्रेऽक्ष्णो-रेकासनगतामिव ।।९४ ।। तामेवान्तर्बहिस्तात्ता, तामेवोर्ध्वमधश्च ताम् । किं बहूक्त्या जगत्सर्वं, सोऽपश्यत्तन्मयं तदा ।।१५।। युग्मम् । अथेङ्गितादिना ज्ञात्वा, बोध्यमानोऽपि सूरिभिः । साधुभिः शिक्ष्यमाणोऽपि, सौहार्दादनुकम्पया ।।९६।। अवमत्य वचस्तेषां, कुमार्गगमनेऽङ्कुशम् । निर्ययो भवदेवोऽथ, स्मृतविन्ध्य इव द्विपः ।।९७ ।। युगलकम् । मनोरथरथारूढः, स्वग्रामं स ययौ क्षणात् ।। बहिश्चैत्ये चें तत्रास्थात्, क्षणमात्रं जिनं नमन् ।।१८।। सपुत्रब्राह्मणीयुक्ता, नागिला गन्धमाल्यभृत् । तत्रैवागात्तदा चैत्ये, साधुबुद्ध्यानमञ्च तम् ।।९९।। , अप्राक्षीत् भवदेवस्ता-मथोत्कण्ठा मुनीमठः । किमत्रोर्जवरेवत्योः, कुशलं कुशले वदः ।।१०० ।। सावादीदभवद्भूया-स्तयोः कालो विपन्नयोः ।
कुशलं परलोके तु, तयोः कुशलकर्मणोः ।।१०१।। * ०ममुं ३.४ ०मियत् ६.८.९ ।। . ०स्तां २ ।। 0 ०ष्य० ५-९, ०क्ष० १० ।। ना० ६.८-१० ।। ०व ६-८ ।। १. वेषधारी मुनिर्न तु व्रतधारी ।। + ०ठाः ७-१० ।। २. स्वजनकजनन्योः ।। . व्य० १, ०या० ५.७.८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org