________________
२०८ . श्रीतिलकाचार्यविरचितटीकायुतम्
अवोचत् तां जरासन्यो, मैवं वोचः सुते! वचः । क्षेपयिष्ये हरेर्मातृ-स्वसृकान्ता हुताशने ।।२०२४ ।। इत्युदीर्य महासौर्यः, श्रीजरासन्धभूपतिः । भवत्परबलक्षोभां, सद्यो भम्भामवीवदत् ।।२०२५ ।। सूनवः सहदेवाद्याः, शस्त्रविद्याविशारदाः । उपाजग्मुर्महाराजं, विडोजस इवौजसा ।।२०२६।। कृतारातिभयोच्छाल:, शिशुपालः क्षितीश्वरः । अतीवसमरोत्ताल-स्तालप्रायभुजद्वयः ।।२०२७ ।। हिरण्यनाभः सूर्याभः, सपरत्नक्षितिभृद् दृशाम् । दुर्योधनश्च कौरव्यो, नाम्नापि भयकृद् द्विषाम् ।।२०२८ ।। अन्येऽपि भूभुजः स्फुर्जद्-भुजास्तत्र सहस्रशः । परिवQर्जरासन्धं, मृगाङ्कमिव तारकाः ।।२०२९ ।। स्वमौलेरपतन् मौलि-मौलिपातं रणेऽदिशत् । , हारस्तुत्रोट हृदया-दायुस्रुटिमिव ब्रुवन् ।।२०३० ।। स्खलितश्चलनश्चेला-ञ्चलेन यमपाशवत् । क्षुतं दक्षिणतस्तस्य, दक्षिणाशागतिप्रदम् ।।२०३१ ।। पंस्पन्दे लोचनं वामं, वामदैवनिवेदकम् । विण्मूत्रे तद्गजोऽकार्षी-दौदराग्निनिपातकृत् ।।२०३२।। सैन्यं वालयते वातः, सम्मुखोऽस्य विपक्षवत् । शवोपरीव तत्सैन्यो-परि गृध्रास्तथाभ्रमन् ।।२०३३।। इत्यादि दुनिमित्तानि, तथैवाशकुनानऽपि । नाजीगणत् तदानीं स, क्रोधग्रहवशंवदः ।।२०३४ ।। ज्योतिर्विदूचिवांश्चन्द्र-बलं ग्रहबलं तथा ।
बलवद्भिरपि स्वामिन्!, चलगिरवलोक्यते ।।२०३५ ।। •०त्यः खिल० २ ।। १. प्रयाणढक्काम् ९ टि० ।। २. मुकुटम् ९ टि० ।। . ०णे दिशन् ४-१० ।। ३. छोक्का जाता ९ टि०, छींक १० टि० ।। 0 ०क्ष० १.३.४ ।। ०क्ष० १-५ ।। ४. किञ्चिञ्चलितम्-९ टि० ।। ५. यथा मृतकोपरि परिभ्रमन्ति गृध्राः ९ टि० ।। ०स्तेऽ० ८ ।। ६. रविबलु० नवि जोगिणि० जोसरु० सोपउ० सम्मुहचंदो ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org