SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १४.४ श्रीतिलकाचार्यविरचितटीकायुतम् देवक्यर्भाञ्जातमात्रा-नहं कंसजिघांसितान् । परिवर्त्य त्वदीयैस्ता- नर्पयिष्ये तवानधे ! ।। १२६४।। देवकीसुलसे देवः, समप्रसूतिके व्यधात् । देवानामनुभावेना-सम्भव्यपि हि सम्भवेत् ।।१२६५ ।। देवोऽथ देवकीपुत्रान्, परिवर्त्य मृतैः सुतैः । सौलसै: सुलसायाः षट्, ददौ मणीनिवोपलैः ।।१२६६ ।। वस्त्रं रजकवत् कंस-स्त्वऽस्मन्यास्फालयन् मृतान् । सुलसा देवकीपुत्रान्, स्वपुत्रवदवर्धयत् ।।१२६७।। नाम्नाऽनीकयशोऽनन्त सेनावजितसेनकः । 5 निहतारिर्देवैयशाः, शत्रुसेनश्च ते त्वमी । । १२६८ ।। विमान-पद्मसरसी, सिंहाकैग्निगजध्वजान् । 5 6 7 स्वप्नेऽपश्यन्निशाशेषे, ऋतुस्नाता च देवकी । । १२६९ ।। गङ्गदत्तश्च्युतः स्वर्गात्, तस्याः कुक्षाववातरत् । - शुक्तौ मौक्तिकवत् तत्र, वर्धते स्म दिने दिने ।।१२७० ।। सितायां श्रावणाष्टम्यां, निशीथेऽसूत सा सुतम् । तद्गृह्य देवता कंस-यामिकांस्तानसूषुपत् ।।१२७१।। देवक्याहूय भर्तीचे, तदा सुस्वप्नंसूचितम् । सुनुरत्नं ममेदृक्षं, रक्षामुं कंसरक्षसः ।।१२७२।। गोकुले मुञ्च नन्दस्य, यशोदा तस्य वल्लभा । पालयिष्यत्यमुं बालं, मातेव निजमात्मजम् ।।१२७३।। वसुदेवोऽथ साधूक्तं, मन्वानस्तत्प्रियोदितम् । रोलम्बमिव तं बालं, निवेश्यात्मकराम्बुजे ।। १२७४ ।। चचाल देवतास्तस्य, छत्रमग्रेऽष्टदीपिकाः । दधिरे विदधानाश्च, मार्गे पुष्पाम्बुवर्षणम् ।।१२७५ ।। युग्मम् ० भा० ५-९ ।। ७ सोमा० ६. ९ ।। ० ०प्य० ८ ।। ०तेः ३ ।। है ०क्ते ८.९. ।। 4 व्यस्य० १.३ बालकम् ६.८-१० ।। 11 Jain Education International - For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy