SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४५५ श्रीदशवकालिकसूत्रम् _ ४५५ ॥विनयसमाध्यध्ययने चतर्थोद्देशकः ।। विनयविशेषोपदेशार्थमाहसुयं मे आउसं तेणं भगवया एवमक्खायं । श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पनत्ता । इह-प्रवचने । खलु स्थविरैःगणधरैः, भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि । कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता? इति प्रश्नः । इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता। इति प्रतिवचनम् । तं जहा। तद्यथा । विनयसमाही, सुयसमाही, तवसमाही, आयारसमाही । विनयसमाधिः, श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः । तत्र समाधान समाधिः । मनःस्वास्थ्यं विनयेन विनयाद्वा समाधिः विनयसमाधिः । एवं सर्वेष्वपि शब्दार्थो वाच्यः । ..... एतदेव श्लोकेन सङ्ग्रहाति. विणए सुए तवे या, आयारे निचं पंडिया । अभिरामयंति अप्पाणं, जे भवंति जिइंदिया ।।१।। विनये श्रुते तपसि आचारे नित्यम् । पण्डिता:-सत्त्वज्ञाः । अभिरमयन्तिविनयादिषु रतिं कारयन्ति । आत्मानं ये भवन्ति जितेन्द्रियाः ।। विनयसमाधिमभिधित्सुराह चउविहा खलु विणयसमाही हवइ । तं जहा । अणुसासिजंतो सस्सूसइ, सम्मं संपडिवाइ, वेयमाराहइ, न य भवइ अत्तसंपग्गहिए, घउत्थं पयं भवइ । भवइ य इत्थ सिलोगो । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy