________________
२४९
श्रीदशवकालिकसूत्रम् नेमिं जिगीषोः कामस्य, समागत्योपतस्थिवान् । इन्दुर्द्विमूर्तिर्भूत्वेस्, यत्कपोलयुगच्छलात् ।।२५१९ ।। चक्रव्यूहद्वयं कृत्वा, तारैस्तारकपत्तिभिः । मुक्ताताडङ्कयोर्व्याजात्, कर्तुं साहायकं किल ।।२५२० ।।
नामश्रुत्यैव श्रीनेमि, प्राप्तं विज्ञाय भोज ः । वशीकर्तुं क्षिपन्तीव, कटाक्षान् कामबाणवत् ।।२५२१ । । भवाष्टकानुरागं सा, दर्शयन्ती प्रभौ किल । पाणिपादाधरद्वन्द्व-नेत्रान्तेष्वष्टधास्थितम् ।।२५२२।। दधानासौ मुखस्यान्त-र्दन्तपतिसितद्युतिम् । जिह्वातूंलीस्थवाग्देव्या, इव मुक्ताफलावलीम् ।।२५२३।। त्रिदिवादवरोहन्त्याः, कौमुदीविशदाम्भसः । प्रवाहमिव गङ्गाया, हारं वक्षसि बिभ्रती ।।२५२४ ।। सिञ्जानां दधती श्रोणी, मृगाङ्कमणिमेखलाम् । गुरुनाभीसरस्तीरे, हंसावलिमिवोज्वलाम् ।।२५२५।। मेञ्जिराणि दधाना च, झणत्कारीणि पादयोः । मरालानाह्वयन्तीव, गतिं स्पर्धयितुं मदात् ।।२५२६ ।। सर्वातिशायि सौभाग्य-सेवधिं त्रिजगत्पतिम् । विलोकयन्ती श्रीनेमि, नेत्रोत्पलसुधाकरम् ।।२५२७ ।। परिणेतुमुपायान्तं, साक्षाद् वीक्ष्याप्यचिन्तयत् । भावि भाग्यं ममेदृक् किं, येन मामुद्वहेदसौ ।।२५२८ ।। पञ्चदशभिः कुलकम् एवं चिन्ताजुषस्तस्याः, पस्पन्दे दक्षिणेक्षणम् । दक्षिणो बाहुदण्डश्च, सन्तापोऽभून्मनोऽङ्गयोः ।।२५२९ ।।
इतश्चानेकजीवाना-माकर्ण्य करुणस्वरम् । किमेतदिति पप्रच्छ, प्रभुञ्जन्यपि सारथिम् ।।२५३०।।। वास्याः २.६-१० ।। १. नयनसैनिकैः ।। २. मौक्तिकमयकुण्डलयोः ।। . त्या श्रुतौ ने० २.६-१० ।। ३. Mमिती] १० टि० ।। 0 ०भू: २.४.६-१० ।। * प्रक्षिपन्ती चक्रे क्षितशीलीमुखान् ५. प्रक्षिपती ६ ।। १२.६-८, भोः ९ ।। . ०० ४.५ ।। ४. शब्दायमानाम् १० टि० ।। ५. नूपूराणि १० टि० ।। . स्फ० १-४.।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org