SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीतिलकाचार्यविरचितटीकायुतम् षड्भिः प्रीतिमतीमुख्यैः, कलत्रैः स्वसुरैर्नृपैः । समं विमलबोधेन, रूपवत्यन्वितेन च ।।४८८।। भूचरैः खेचरैः सैन्यैः, समग्रैः परिवारितः । कृतदिग्विजय इव, प्राप सिंहपुरं पुरम् ।।४८९ ।। युग्मम् दृष्टे पितरि कुर्वाणो, लुठदङ्गानि भूतले । आसन्नैः कारयित्वोर्ध्वः, पित्राश्लिष्टोऽपराजितः ।।४९०।। माताप्यानन्दिता पुत्र-मभ्यनन्दञ्चिरागतम् । श्रीराममिव कौशल्या, प्रणमन्तं तमाशिषा ।।४९१।। नमन्तीः प्रीतिमत्याद्याः, पादान् श्वशुरयोः स्नुषाः । मन्त्रिसूर्विमलबोधो, नामग्राहमदर्शयत् ।।४९२ ।। राजा वैवाहिकान् सर्वान्, भोजनाच्छादनादिभिः । गौरवेणातिसत्कृत्य, सम्मान्य च विसृष्टवान् ।।४९३।। . पितृनेत्राम्बुजोल्लासं, कुर्वन् सूर्य इवान्वहम् । सुखं सुखेन निर्विघ्, क्रीडति स्मापराजितः ।।४९४ ।। तौ मनोगतिचपल-गती तत्रापि जन्मनि । जातौ तस्यानुजौ सूर-सोमौ माहेन्द्रतश्च्युतौ ।।४९५ ।। न्यस्यापराजिते राज्य-मन्यदा हरिणन्दिराट् । प्राप्य संयमसाम्राज्यं, महोदयमवाप्तवान् ।।४९६।। मन्त्री विमलबोधोऽभूत्, सामन्तौ तौ च बान्धवौ । प्राप प्रीतिमती पट्ट-बन्धं राज्ञीष्वथो गुणैः ।।४९७ ।। । समं समस्तभूपाल-चक्रवालजयश्रिया । वैधापि विषयान् स्वैरं, भुनक्ति स्मापराजितः ।।४९८ ।। अमण्डयत् पुरीं कान्तां, चैत्यमौक्तिकमालया । आन्तरान्नप्यरीन् जेतुं, रथयात्राश्चकार च ।।४९९।। * ताः १ ।। , पृ० ४ ।। 0 ०ष्ये ६-१० ।। तम् ६-१० ।। ०शि० १.२.५ ।। + मता० ६-१०, ।। १. अभिप्रेत १० टि० ।। . तीः ६-१० ।। 0 ०राज्ञी बन्धं ८.९ ।। * ०य० १० ।।२. समूह २ टि० ।। ३. पञ्चेन्द्रियविषयान्, देशांश्च ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy