SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २४० . श्रीतिलकाचार्यविरचितटीकायुतम् श्रीनेमिरथ विस्तार्य, बाहुं स्वं दक्षिणेतरम् । अर्पयामास कृष्णस्य, कृष्णः सर्वोजसापि तम् ।।२४११।। लग्नो नमयितुं दोर्थ्यां, न मनागपि सोऽनमत् । प्रभुरन्दोलयामास, बाहुलग्नं तमर्भवत् ।।२४१२ ।। युग्मम् केशवोऽथानलम्भूष्णु-र्भगवद्भुजनामने । मुक्त्वा भुजं विलक्षोऽपि, स्नेहेनेवेदमब्रवीत् ।।२४१३।। भ्रातस्तव बलेनाहं, भविष्यामि जगज्जयी । मोहः स्मरबलेनेव, स्मरो वा सुरभेर्बलात् ।।२४१४ ।। रामदामोदरावेवं, मिथो रहसि दध्यतुः । सर्वातिगबलो नेमिः, साम्राज्यं नौ हरिष्यति ।।२४१५ ।। इति चिन्तासमुद्रान्त-मग्नयोर्देवतानयोः ।। कथयामास मा भैष्टं, युवां प्रभुसकाशतः ।।२४१६ ।। पुरा श्रीनमिराचख्यौ, भावी यदुकुले जिनः । , श्रीनेमिः स कुमारोऽपि, संयमं सम्प्रपत्स्यते ।।२४१७ ।। मत्वेदं निर्वृतात्मानौ, रामो दामोदरश्च तौ । ततोऽतिमात्रं सन्मानं, कुर्वाते तावुभौ प्रभोः ।।२४१८ ।। युवापि बालवन् नेमि-र्ने मन्मथविकारवान् । चिखेलास्खलितो राम-कृष्णान्तःपुरयोरऽपि ।।२४१९।। अथ विष्णुर्वसन्ततौ, सान्तःपुरपुरीजनः । जगाम रैवतोद्याने, श्रीनेमिस्वामिना समम् ।।२४२० ।। ऋतुराजो वसन्ताख्यः, सहस्रदलशोभितः । । तत्रोद्यानेऽवतीर्णोऽस्ति, महीतलमिवेक्षितुम् ।।२४२१ ।। किञ्जल्कः पद्मसद्मोत्थः, परागश्च कदम्बजः । ऋतुराजागमेऽराजी-दुड्डीनो रेणुपुञ्जवत् ।।२४२२ ।। तदीयाद्भुतसौरभ्या-कृष्टैः षट्पदमण्डलैः । विष्वगाच्छादितं व्योम, मेघडम्बरवद् बभौ ।।२४२३।। १. बालकवत् ।। २. वसन्तस्य १० टि० ।। ३. आवयोः ।। * सु० २.६.७.९ ।। . नैवस्मर० ३-५ ।। - तस्य प्रसवसौ० २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy