________________
श्रीदशवैकालिकसूत्रम् रम्भादलैः समीरेणा-न्दोल्यमानैः समन्ततः । ऋतुराजो वीज्यमान, इव तापिच्छकूर्चकैः ।।२४२४ ।। सरामकृष्णं श्रीनेमि, दृष्ट्वा दृष्टुं समागतम् । शंसन्निव स धन्योऽहं-मिति स्वं कोकिलारुतैः ।।२४२५।। मैकरन्दजलैर्दत्त-च्छटकं काननश्रिया । विकीर्णपुष्पप्रकरं, वातान्दोलितशाखिभिः ।।२४२६ ।। शुकसारसचक्राङ्ग-चक्रैस्तरुशिरःस्थितैः । उच्छितानेकवर्णाढ्य-वैजयन्तीशतोज्ज्वलम् ।।२४२७ ।। रामकृष्णौ प्रभुनेमिः, प्रमोदभरमेदुराः । तदुद्यानं प्रविविशुः, कृतप्रावेशिकोत्सवम् ।।२४२८ ।। नरोत्तमानामेतेषां, त्रयाणां समुपेयुषाम् । पुष्पाणि पुष्पवृक्षेभ्यो-ऽकारयत् प्राभृते मधुः ।।२४२९ ।। मुक्ताफलॅस्रजमिव, मल्लिकापुष्पमालिकाम् । भ्रातुः श्रीनेमिनाथस्य, वक्षसि न्यास केशवः ।।२४३०।। धम्मिलो मल्लिकापुष्प-गर्भः सन्दर्भितः प्रभोः । ग्रस्तेन्दुराहुवद् रेजे, तूण: पुष्पशरस्य वा ।।२४३१ ।। तदा नराणां नारीणां, तदुद्यानमुपेयुषाम् । सुरभिः पुष्पशृङ्गार-मातिथेयमिव व्यधात् ।।२४३२।। फलानि फलवृक्षेभ्यो, ढौकनेऽचीकरन् मधुः । न्यादुस्तान्येव सर्वेऽपि, सुधावत् क्षुत्तृषाहते ।।२४३३।। भातृभिर्भातृजीयाभिः, समं स्वाम्यविकारवान् । चिक्रीड नानाक्रीडाभिः, स्वैरमाक्रीडमध्यगः ।।२४३४ ।। एवं दिवानिशं तत्र, खेलित्वा प्रभुणा सह ।
द्वारवत्यां समायातौ, तार्थ्यतालध्वजावुभौ ।।२४३५ ।। . तमालवृक्षतृणगुच्छेः १० टि० ।। २. वसन्तः ।। ३. पुष्पमदजलैः १० टि० ।। ४. वसन्तः ९ टि० ।। * प्लानां स्रगिव २ ।। . ०का २ ।। 0 न्यासि विष्णुना २.६-१० ।। ५. वसन्तः ९.१० टि० ।। ६. भक्षयाञ्चक्रुः || तौ ६.८-१० ।। है योषिद्भिः ५ ।। ७. उद्यानमध्यगः १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org