SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३७६ . श्रीतिलकाचार्यविरचितटीकायुतम् इति विचिन्त्य भोक्तुमासीनान् गुरून् निमन्त्रयेत् । यदि गृह्णन्ति, ततो भव्यं, नो चेद् वाच्यम् । प्रभो ! बालवृद्धेभ्यो दत्त । ददते चेत् ततः सुन्दरम् । अथ भणेत् त्वमेव यच्छ ततः साहवो तो चिअत्तेणं, निमंतिज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ।।१५।। साधूंस्ततो मनःप्रीत्या निमन्त्रयेत् । यथाक्रमम्-रत्नाधिकंक्रमेण । यदि तत्र केचिदिच्छेयुः । ततः तैः सार्धं संविभज्य भुञ्जीत ।। अह कोइ न इच्छिज्जा, तओ भुंजिन एगओ । आलोए भायणे साहू, जयं अप्परिसाडियं ।।१६।। स्पष्टः । नवरम् । आलोके-सप्रकाशे । यतम्-यत्नेन । अपरिशातयन्हस्तमुखाभ्यां सिक्थाद्यनुज्झन् ।। भोजनमाश्रित्य विशेषमाहतित्तगं व कडुयं व कसायं, अंबिलं व महुरं लवणं वा । . एयं लद्धमन्नत्थ पउत्तं, महुधयं व भुंजिज संजए ।।१७।। पूर्वार्द्धं स्पष्टम् । उत्तरार्द्धस्यार्थः । एतल्लब्धम्-आगमोक्तविधिना प्राप्तम् । अन्यार्थम्-मोक्षसाधकदेहोपष्टम्भार्थं प्रयुक्तम् । मधुघृतमिव-सखण्डाज्यमिव । भुञ्जीत संयतः । कोऽर्थस्तिक्ताद्यनिष्टादौ अद्विष्टः ।। किं चअरसं विरसं वावि, सूइयं वा असूइयं । उल्लं वा जइ वा सुक्रं, मंथुकुम्मा भोयणं ।।१८।। अरसम्-संस्काराभावादनाप्तरसम् । विरसम्-पुराणौदनादि । सूचितं वा असूचितम्-कथनाकथनेन दत्तम् । आ वा- सुकुमारम् । शुष्कं वा-कठिनम् । मंथुबदरचूर्णादि । कुल्माषा:-राद्धमाषाः । तद्भोजनम् । एतत्किमित्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy