________________
२६८
श्रीतिलकाचार्यविरचितटीकायुतम् । निनाय नारदं स्वान्तः-पुरे स्त्रीर्दर्शयन्निजाः । ऋषिमूचे त्वया दृष्टाः, किमीदृश्यः स्त्रियः क्वचित् ? ।।२७४९।। सेत्सत्यनेन में कार्य-मिति तं नारदोऽब्रवीत् । रज्यसे त्वं किमेताभिः, कूपमण्डूकवन्नृपं ! ।।२७५० ।। जम्बूद्वीपस्य भरते, हस्तिनागपुरे पुरे । एकापि द्रौपदी पञ्च-पाण्डवानां प्रिया प्रिया ।।२७५१।। . . . यस्याः पुरः सुरस्त्रैण-मपि जीर्णनृणायते । एतास्त्वद्योषितस्तस्या, नांहिरेणुसमा अपि ।।२७५२।। इत्युक्त्वा नभसोत्पत्य, प्रययौ नारदोऽन्यतः । उत्वा तत्र कलेबीजं, पद्मपार्थिववक्षसि ।।२७५३।। द्रौपदी कीदृशी सास्ति?, कथमत्र समेष्यति ? । अन्तरे लवणाम्भोधि-र्दुस्तरः पदचारिणाम् ।।२७५४।। स्वर्गाङ्गनेव नानेतुं, शक्यासौ मानुषैर्यतः । देवतासाध्यमेवैतत्, कार्यमत्रैष निश्चयः ।।२७५५ ।।
अथादृतः पद्मनाभः, पातालावासवासिनम् । पूर्वसङ्गतिकं देवं, तपसाराधयत् तदा ।।२७५६।। . स देवस्तपसाकृष्टः, प्रत्यक्षीभूय तं जगौ । आराधितो यदर्थेऽहं, तमर्थं वद साधये ।।२७५७ ।। सोऽवदद् द्रौपदीमत्र, समानीय समर्पय । देवोऽवादीत् तया किं ते ?, धार्मिकी सा महासती ।।२७५८ ।। नेहते मनसाप्यन्य, द्रौपदी पाण्डवान् विना । वृथा तद्भोगवाञ्छा ते, ज्योत्स्नापानाभिलाषवत् ।।२७५९।। सोऽवदत् तव किं तेन ?, तावदानय तामिह ।
राज्यसर्वस्वदानाद्यैः, करिष्ये तामहं वशे ।।२७६० ।। * मत्० ६.९.१० ।। . ०प: १.४-१० ।। १. भार्या ।। 0 सुरा० ५ ।। स्त्वस्या ५ ।। है न्यदा ८ ।। + ०पी० ५.७ ।। . मत्रैव ६.८.९, ०मात्रैष ७.१० ।। २ न्यान् ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org