________________
१८८
श्रीतिलकाचार्यविरचितटीकायुतम्
एकात्मजीवरक्षार्थं, बहवो जीवकोटयः ।
दुःखे क्षिपन्ति ये केsपि, ते किं शाश्वतजीविताः ? ।।१७८२ ।। विनिहत्य परप्राणान्, सैप्राणं स्वं करोति यः ।
स स्वमऽह्नां कृतेऽल्पानां, सैपाप्मानं करोति किम् ? ।।१७८३ ।। अस्त्वेकस्यैव मे मृत्यु-र्जीवन्तु प्राणिनोऽपरे ।
इति निश्चित्यं चित्तॆ तत्, तुम्बमत्ति स्म स स्वयम् ।।१७८४ ।। अथानशनमाधाय, सन्तोषामृतनिर्वृतः । उपधिं दूरतः कृत्वा, त्यक्तोभयपरिग्रहः ।। १७८५ ।। क्षमयित्वाखिलान् जीवान्, चतुः शरणमाश्रितः । विषतुम्बकदात्रीं तां प्रत्यप्यद्विष्टमानसः ।।१७८६।। स्वकृतं दुःकृतं गर्हन्, सुकृतं चानुमोदयन् । भाँवयन् भावनाः स्वान्ते, सर्वेन्द्रियसमाहितः ।।१७८७।। आराधनासुधाधारा-धोरणीधवलात्मकः ।
शक्रस्तवं भणित्वाथ, कृतदेवगुरुस्मृतिः ।।१७८८।।
परमेष्ठिनमस्कारं, भावसारं समुच्चरन् ।
मृत्वा सर्वार्थसिद्धेऽभू-दहमिन्द्रसुरोत्तमः ।।१७८९ ।। त्रिभिर्विशेषकम् इतश्च गुरवो धर्मरुचेरुग्रतपस्विनः ।
विलम्बकारणं ज्ञातुं, प्रेषयन् परितो मुनीन् ।।१७९० ।। ते बहिस्तं मृतं दृष्ट्वा तस्योपधिमथाखिलाम् । आनीयाढौकन्नाख्यन्, गुरूणां तद्यथेक्षितम् ।।१७९१ । ।
ततः श्रुतोपयोगेन, ज्ञात्वा गुरुरभाषत ।
धन्यो धर्मरुचिर्जीव-रक्षां चक्रे स्वमृत्युना ।।१७९२ ।। विधायाराधनां दिव्यां, सर्वार्थसिद्धिभागभूत् ।
नागश्रियश्च दुर्वृत्तं, साधुसाध्वीजनस्य तत् ।।१७९३ । । युग्मम्
१. सबलम् ९ टि० ।। २. दिवसानाम् ।। ३. पापसहितम् ९ टि० ।। ०न्त्य ५ ।। ०त्तेन ६-१०
४. बाह्याभ्यन्तररूपः ।। भावना भावयन् ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org