________________
श्रीदशवैकालिकसूत्रम्
- संस्कुर्वन्त्या च भोज्यानि, रसपाकविदा तया । तुम्बकं कट्वजानन्त्या, व्यञ्जनार्थमपच्यत ।।१७७०।। कीदृगेतद् बभूवेति, यावदास्वादि तल्लवः । विषीभूतमिति ज्ञात्वा, थूत्कृत्य तदगोपयत् ।।१७७१ ।। दध्यौ च विविधैर्द्रव्यैः, सुष्ठु संस्कृतमप्यदः । सञ्जातमीदृशं द्रव्ये, संस्कारः फलवान् खलु ।।१७७२।। तदन्यैर्भूरिभिर्भोज्यै-स्तदा भोजयति स्म सा । कुटुम्बत्रयमप्येतत्, पञ्श्चाच्च बुभुजे स्वयम् ।।१७७३।। गुरुः श्रीधर्मघोषाख्यो, ज्ञानवान् सानुगस्तदा । सुभूमिभागमुद्यानं, स्वांह्रिन्यासैरपावयत् ।।१७७४।। तस्य धर्मरुचिः शिष्य- स्तपस्वी मासपारणे । भुक्त्वा गतेषु सर्वेषु, नागश्रीगेहमाययौ ।।१७७५ ।। त्यक्तं निरर्थकं याति, भोक्तुं चैतन्न शक्यते । इत्यामृश्य ददौ तस्मै, पात्रदानं भवत्विति ।।१७७६।। अथागत्य गुरोः पार्श्वे, स मासक्षपको मुनिः । विधिपूर्वकमालोच्य, दर्शयामास तत् तदा ।।१७७७।। गुरुर्गन्धेन तद् बुद्ध्याऽभ्यधत्त यदि भोक्ष्यसे । विनङ्क्ष्यसि ततो भद्र!, तत्त्यजेदं सपद्यपि ।।१७७८ ।। तदन्यं पिण्डमादाय, भुञ्जीथाः शुद्धभोजनम् । इत्युक्तो गुरुणा सोऽगाद्, बहिःस्थण्डिलभूमिकाम् ।।१७७९ ।। बिन्दुस्तुम्बरसस्यैकः, पात्रात् तत्रापतत् स्वयम् । लग्नाः पिपीलिकास्तस्मिन्, म्रियमाणा विलोक्य सः । । १७८० ।। बिन्दावप्यस्य संलग्नाः, कियन्तो प्राणिनो मृताः । असङ्ख्याता मरिष्यन्ति, सर्वस्मिन् च्छर्दिते पुनः ।।१७८१।। युग्मम्
०मपि ५.६.८-१० ।। १. द्रव्यविषयकः स्वभावः ।। ५ ०रु० २.४.५ ।। २. सशिष्यः ९ टि० ।। ३. अवादीत् ९ टि० ।। ४. विनष्टो भविष्यसि ९ टि० ।। ५. विपद्यमानाः ९ टि० ।। ६. त्याजिते ९० ।।
Jain Education International
For Personal & Private Use Only
१८७
www.jainelibrary.org