SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४०१ उक्तं व्रतषट्कम्, अधुना कायषट्कमुच्यते । तत्र पृथ्वीकायमधिकृत्याहपुढविकायं न हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिया ॥२६।। पृथ्वीकार्य न हिंसन्ति । मनोवचनकायैः । त्रिविधेन करणयोगेनकरणकारणानुमतिरूपेण । संयताः । सुसमाहिताः-सुष्ठु समाधानभाजः ।। अत्रैव हिंसादोषमाहपुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।।२७।। पृथ्वीकायं विहिंसन् हिनस्त्येव । तुशब्द-एवार्थे । तदाश्रितान्-पृथ्वीकायाश्रितान् । सांश्च-चकारात् स्थावरांश्च । विविधान् प्राणिनः । चाक्षुषांश्च-चक्षुरिन्द्रयग्राह्यानग्रांश्च ।। निगमयन्नाहतम्हा एवं वियाणित्ता, दोसं दुग्गइवड्डणं । पुढविकायसमारंभं, जावजीवाइ वजए ।।२८।। स्पष्टः । नवरम् । समारम्भम्-घट्टनमर्दनादिकम् ।। उक्तः सप्तमस्थानविधिः, अष्टममाहआउक्कायं न हिंसंति, मणसा रयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिया ।।२९।। आउक्कायं विहिंसंतो, हिंसई उ तपस्मिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।।३०।। तम्हा एवं वियाणित्ता, दोसं दुग्गइवड्डणं । आउक्कायसमारंभं, जावजीवाइ वजए ।।३१।। त्रयमपि प्राग्वत् । उक्तमष्टमं, नवममाहजायतेयं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सव्वओ वि दुरासयं ॥३२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy