________________
श्रीदशवैकालिकसूत्रम् नागवल्लीक्रमुकयो-रिवास्तु घटना तयोः । मेने राजापि तस्योक्तं, युक्तं को वा न मन्यते ? ।।८२।। सर्वं स्वीकृत्य सत्कृत्य, तं दूतं व्यसृजन्नृपः । सिद्धसाध्यो मुदा सोऽपि, स्थानेऽगाद् रससिद्धवत् ।।८३।।
कृतकृत्ये समायाते, दूते सिंहमहीपतिः । सद्यो महत्या सामग्र्या, वृद्धामात्यैः समन्विताम् ।।८४ ।। तेत्र पुत्रीं धनवतीं, प्रजिघाय स्वयंवरं । तन्माता विमलादेवी, पुत्र्याः शिक्षामदात् तदा ।।८५।। वत्से! स्वसुरयोः पित्रो-रिव भक्तिमती भवेः । पतिमाराधयेनित्यं, सर्वथा देवतामिव ।।८६।। सोदर्या इव मन्येथाः, सपत्नीरप्यमत्सरा । प्रियमेव वदेः सर्वैः, सार्धं सौभाग्यकारणम् ।।८७।। अन्तःपरिषदं पत्यु-र्दानेन प्रीणयः सदा । दानमेव हि सर्वेषां, वशीकरणकार्मणम् ।।८८।। किं बहक्तया निजं शील-रत्नं रक्षेः प्रयत्नतः । यद्वितीयेन्दुलेखेव, तेन वन्द्या भविष्यसि ।।८९।। गृहीत्वा शासनं मातु-र्गुणग्रामैकशासनम् । निपत्य पादयोर्भक्त्या, यानमध्यारुरोह सा ।।१०।। धृतोद्ण्डपुण्डरीका, वीज्यमाना च चामरैः । विहितानेकमङ्गल्या, दिव्याभरणभारिणी ।।९।। प्रयाणकैः कतिपयैः, प्राप्ताचलपुरं पुरम् । - तस्थौ परिसरोद्याने, निवेश्य शिबिरं निजम् ।।९।। तामालोक्य पुरीलोको, देवकन्याममन्यत ।
स्वर्गतो धनसौभाग्य-गुणाकृष्टामिवागताम् ।।१३।। १. पानसोपारी ।। * द्धि० ५.७-९ ।। २. अचलपुरे ९ टि० ।। ३. प्राहिणोत्-प्रहिणोति स्म ९ टि० ।। . oष्या० ६.९, ०ष्य० ८ ।। 0 रा६.७.१० ।। ४. स्कन्धाचारम् ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org