SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीतिलकाचार्यविरचितटीकायुतम् 1 त्यक्त्वार्बलाऽनलजल-त्रयमादत्त यो व्रतम् । रत्मकोटीत्रयमपि, त्यक्तवान्नात्तवान् पुनः ।।२५।। अथावोचन्त ते स्वामिन्ं ं !, इतो नैवं भणिष्यते । अज्ञानाद्भणितं यच्च, क्षम्यतां तत्प्रसद्य नः ।।२६।। तं च प्रणम्याक्षैमयन्, स्तुवते स्म च संयतम् । धन्यस्त्वं त्वं महात्यागी, यः सर्वमिदमत्यजः ।।२७।। अभयोऽभ्यधात्तं साधुं, जाता भोस्तव निर्वृतिः ? । सोऽवदत् कस्य सा न स्यात् ?, त्वद्बुद्धया बुद्धिसागर ! ।।२८।। नेदृग् देवगुरोर्बुद्धिर्नैव दैत्यगुरोरि यैयैवं लीलया लोको, वार्यते स्मोपैंसर्गयन् ।।२९।। सन्त्येकस्मिन् यथा राशौ, सूर्यशुक्रबुधग्रहाः । मासकल्पं तथा तस्थौ, श्रीसुधर्मगुरुस्ततः ।। ३० ।। अयमत्रार्थनिर्वाहो, निर्द्धना अपि ये जनाः । * व्रतं गृह्णन्ति वैराग्यात्, त्यागिनस्तेऽपि निश्चितम् ।। ३१ ।। अथ विद्यमानभोगत्यागिनः इतरस्यापि च स्खलतः शिक्षामाहसमाएँ पेहाएँ परिव्वयंतो सिआ मणो निस्सरई बहिद्धा । न सा महं नोवि अहं पि तीसे, इश्चेव ताओ विणइज्ज रागं ॥४॥ समया प्रेक्षया-आत्मपरतुल्यया दृष्ट्या । परिव्वयंतो - अत्र प्राकृतत्वात् षष्ठीस्थाने प्रथमा, परिव्रजतः-संयममार्गे सञ्चरतः । स्यात् कदाचित् कर्मवशात् भुक्तभोगस्य पूर्वक्रीडितस्मरणात्, इतरस्य तु कुतूहलादिना संयमगृहात् बहिद्धा-बहिस्तात्। कार्मकाम्यया मनो निःसरति-ततो यां प्रति रागः सञ्जातो भवति, तां प्रति चिन्तनीयम् । न सा मम अहमपि न तस्याः । स्वस्वकर्मवशात् संसारे संसरतां जन्मिनां कः कस्य सक्तः? इत्येवं तस्याः सकाशात् रागं विनयेत् ।। अत्रोदहरणम् - १. स्त्री २ टि० ।। * त्रयं यो दुःपरित्यजम् २ ।। ५ ०ना० २ ।। ८ ।। २. बृहस्पतेः ।। + ०रौ १० ।। ०तद्दै० ७-१० ।। ☼ यद्येवं * नराः ६.८.९ ।। * ०श्चेति ६.८-१० || १८ व्रतम् २ ।। ति ५ ।। ५-१० ।। ३. उपसर्गं कुर्वन् २ टि० ।। ।। ४ व्य ८ ।। व्य ८ ।। * व्ह २ ।। ०उ २.५-८.११.१२ ०तः स्यात् २ ।। * •मस्य ११ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy