________________
२११
श्रीदशवैकालिकसूत्रम् अमन्त्रं यः पुराकार्षीत्, कंसः स ध्वंसमासदत् । कार्यं त्रिशक्तियुक्तेन, क्रियमाणं शुभायति ।।२०६० ।। शत्रोर्बलान् परिज्ञाय, द्विगुणं बलमात्मनः । योद्धव्यं नैव तुल्येऽपि, बले किमधिके पुनः ? ।।२०६१।। स्वयंवरे हि रोहिण्या-स्तस्थावेकोऽप्यनेकवत् । त्वत्सैन्यनृपमालिन्य-कारणं रणकर्मणि ।।२०६२।। दशमः स दशार्हाणां, तद्वलेऽस्ति महाबलः । तद्भ्रातृभिः समुद्राद्यै-स्त्वत्सैन्यं रक्षितं ततः ।।२०६३।। रामदामोदरावस्य, सुतौ शौर्येण विश्रुतौ । यदर्थं द्वारिकां श्रीद-श्चक्रे शक्राज्ञया पुरीम् ।।२०६४ ।। वीरावैतिरथावेतौ, शरणार्थं महारथाः । युधिष्ठिरादयोऽप्येयु-र्व्यसने पाण्डवा ययोः ।।२०६५ ।। कुमारौ शाम्बप्रद्युम्नौ, कृष्णप्रतिनिधी इव । भीमार्जुनौ पाण्डवेषु, सह्यविन्ध्याविवाचलौ ।।२०६६ ।। कथ्यन्ते कतिशो वीराः, श्रीनेम्येकोऽपि यद्वले । सर्वं लोकमलोके यः, क्षेप्तुं शक्नोति लीलया ।।२०६७ ।। रुक्मिणः शिशुपालस्य, बलधौरेययोस्तव । दृष्टस्तद्बलनिर्वाहो, रुक्मिणीहरणे रणे ।।२०६८ ।। दुर्योधनादिकौरव्य-शकुनीनां पुनर्न ते । वीरेषु गण्यमानेषु, रेखार्द्धस्यापि सम्भवः ।।२०६९।। कर्णः कृष्णबलस्यान्तः-पाथोधौ परमाणुवत् । ततः कस्य बलेनेह, स्वामिन् ! सम्प्रति योत्स्यते ? ।।२०७० ।। श्रीनेमिर्बलकृष्णौ च, तद्बलेऽतिरथास्त्रयः ।
स्वबले चैक एव त्वं, बलयोरन्तरं महत् ।।२०७१।। . १. प्रभाव-मन्त्र-उत्साहरूपा ।। २. शुभकारि स्यात् ९ टि० ।। ३. अमितान् योधयेद् यस्तु स प्रोक्तोऽतिरथः १० टि० ।। ४. ययोः रामकृष्णयोः शरणार्थं युधिष्ठिरादयः पाण्डवा एयुः-समागताः कष्टे पतिते सति ।। ५. कृष्णसदृक्षावेव ९ टि० ।। * नेमिरे० २.६-१० ।। ६. अनादरे षष्ठी ।। ७. दुर्योधनमातुल० १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org