________________
२९६ . श्रीतिलकाचार्यविरचितटीकायुतम्
उक्तोऽसौ तेन रे दुष्ट !, दष्टः सुप्तस्त्वयैष किम् ? । नरेन्द्रधर्मो यहुष्ट-निग्रहः शिष्टपालनम् ।।३१०८।। निग्राह्यमपि मोक्ष्ये त्वां, गृहाण विषमात्मनः । एवमुक्तः सदर्पः स, सर्पोऽभूत् क्रोधदुर्द्धरः ।।३१०९।। बंद्धस्फारफटाटोप-, पुच्छेनाच्छोटयद् भुवम् । ग्रसनायेव तस्योग्रं, मुखं प्रासारयन्महत् ।।३११०।। .. अथ तन्मण्डलासन्नं, मण्डयित्वाग्निमण्डलम् । ऊचेऽसौ चेन्न गृह्णासि, विषं तत्प्रविशानले ।।३१११ ।। अगन्धनकुलोत्पन्ना, न वान्तं गृह्णते विषम् । वरं म्रियते मानान्धाः, कुलं कलङ्कयन्ति न ।।३११२ ।। तं मान्त्रिकमभिद्रोतु-मशक्तः शक्तिमानपि । यतो भवन्ति प्रायेण, बलिनो बलिनामपि ।। ३११३।। ततो निरीक्ष्य निःशेषान्, नवनागकुलोरगान् । , वान्तं न मद्वदादेयं, त्याज्यास्तृणमिवासवः ।।३११४ ।। इत्युदित्वेव तत्काल-मनाकुलमनोबलः । प्रविवेश ज्वलत्यग्नौ, न वान्तं विषमाददे ।।३११५ ।। ततोऽपरे नरेन्द्रेण, सर्वे मण्डलभोगिनः ।
आदिश्यन्ते स्म योतेति, यातास्तेऽथ यथागतम् ।।३११६ ।। ततो मन्त्रेणाभिमन्त्र्य, जलमाच्छोट्य राजसूः । विदधे निर्विषस्तेन, सद्यः सुप्त इवोत्थितः ।।३११७ ।। किमेतदिति सम्भ्रान्तः, पप्रच्छाथ नृपोऽभ्यधात् । कथाविधिं यथावृत्तं, कुमारोऽथ तमूचिवान् ।।३११८ ।। परोपकारसारत्व, स्तूयसे नैकजिह्वया । जीवितव्यस्य दानेना-धमर्णोऽहं त्वया कृतः ।।३११९ ।। समस्तेभ्योऽपि दानेभ्यः, प्राणदानमिहोत्तमम् ।
समग्रेभ्योऽपि धर्मेभ्यो, जैनो धर्म इवानघः ।।३१२० ।।। * बद्धकोप०२, नद्धकोप० ६-१० ।। १. प्राणाः ।। २. गच्छत ।। • स्त्वं ६-१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org